पृष्ठम्:अष्टावक्रीयम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । .4 .. श्यैव पुण्टपेटिकां अविचिन्त्याजिमं अनधिरुदैव पादुके अन्तिकस्थितं अकर्दमं आश्रितपापापनोदकमत्यच्छमच्छोदसरस्सदृशं जालाशयममिग- त्याचान्तः सूर्याभिमुखः अघमर्षणीजेपन् अन्तर्जलेममज ॥ जातसंभ्रमश्च कृतस्नानः काण्डदर्शकः सानादुत्थितस्य अविळंबमेव शिरोमार्जनशाटी सव्या नाधोवाससी पुण्ट्रसाधनानि च सभक्तिगौरवं समानीयन्यवेदयत् ।। धृतपुंण्ट्र- श्चाचार्यः पुरतस्संशोधनिक्षिप्यमाणे उपानही अधिरुह्य धृतजलकमण्डलु- ना पुरोगच्छता तेनैव उपदिश्यमानमार्गः चटुलगत्या प्राविशदाश्रमं ॥ प्रविश्यचाचांतः प्रथमतः प्रणीय पावकं तदनुसांध्यमुपासन मुपाश्रयत् पतिव्रतया कल्याण्यान्वास्यमानः परमेष्ठिकल्पोब्रह्मर्षिः ॥ तदनु कृतसायं- तनविधिषु द्विजातिषु पाश्चमोदधौ कहोडचिंतया सहपतिते पतझे रुवत्कोके प्रमीलकमले स्फुटत्कुमुदे नश्यदृष्टिशक्ती अञ्चदन्धतमसांकुरे स्फुटेषु तारकेषु कहोडं परिग्राहयितुमिवाचार्योटजातव्याप्तकरे हिमकरे अध्ययनपरेषु वटुषु कृलदेवताराधनः किंचिदिवाभ्यवहार्य अनुष्ठिताचमनः आचार्यः अकठोरवा- तासेवितं परितो विहृतिपरायणमृगतर्णकमधिष्ठायाङ्गणमद्ध्यं नियुज्यच भो- तुमंतेवासिनः स्वयमेकाकी अचिंतयत् । "कोसौ कहोडः । य एतावता- पि नाश्रावि ॥ अथवा सांप्रतमेवास्यापरिज्ञानं । यतोऽयंमृगधर्मा ॥ क- श्यपगोत्र इति तु सांप्रदायिकैः शिक्षितवचःक्रमैराविष्क्रियते एव ।। पर- न्तु तस्य अज्ञताऽङ्गुःखोतिभूमि गत इति निश्चपचं । दुःखितस्तु तानि- तानि वदेत् ॥ दकिरदष्टास्तु दारुणमेव औषधमभिकांक्षन्ति ॥ अजान- नेव शैशवं वयोऽगमयत् ॥ परिणतिविरसतां विहारस्यालोच्यानुभूयाचाय उपायमन्वेषते अनतीतोपनयनसमयः समाश्रयदत्रेति तुष्यति हृदयं । इयत्या मेवाधिकारो विद्यायामस्येति केन उपायन अवगम्येत ।। नालमेषसर्वस्यापि सांगवेदस्य पारदृश्वा भविष्यती" ति विचिन्त्य विद्याग्रहणावधिबोधकमु पायविशेषमाहूय गृहिणीं कर्णे अकथयत् ।। गृहीतार्थायाञ्च कल्याण्यामनुज्ञ याअभ्यंतरं प्रविष्टायां भुक्तवन्तश्चातेवासिनः गुरुसमीपमुपसेदुः ॥ तदानी माचार्याज्ञया सर्वेऽपिछात्राः स्वेषु स्वेषु शास्त्रेषु व्यवदंत । येन तत्र भवान