पृष्ठम्:अष्टावक्रीयम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. अष्टावक्रीयम् । परिश्रमस्यात्मीयरवचनस्य च सफलताममन्यत ॥ त एवं विद्यार्थिनः सैव विधा । येन उपदेष्टारः परितुष्यन्तीति मनसि कलयन् अभिनंद्य च विवद नमनुज्ञायशयितुं स्वयमपि मनसा कहोडं चिंतयन्नेव कथमप्यतीत्य जागरण मुष्वाप ।। गते च निशीथे अचाक्पारेण मनसा केवलमाकारं प्रभा- भासुरं पश्यन् आचार्यः तेनैवमुक्तश्च ॥ संप्राप्तश्चायमग्रजन्मा कहोड़ः । अस्य च बहुतरः श्रेयोनिकरो भवत्म्वायतते ॥ नहि कालांतरमालोच- नीयं । इतन्तृतीये दिवसे विधिवदुपनीयतां । विद्याव्रतस्नातायचाम्मै कन्य- कादीयतां । अस्यामाविर्भविष्यताचापत्येन जागतं ब्राह्मञ्च प्रयोजनं बहु- कारिप्यते इति ॥ तत्क्षणे एवांतरधाच्च तेजञ्जः । आचार्यस्तु मुषितधन इव विस्मृतवेद इव झटितीतम्ततो निरीक्ष्य कमप्यपश्यन् किमयं चिन्तायाः परिणामः, आहोम्बित् चित्तस्य परिम्पंदनवैचित्र्यं अथवा स्थिरभावना- परिस्फुरणभेदः इति संदिह्य दैवमेव कहोडविषये मां चोदयति । स्वप्नोप- दर्शितमूर्तयो भावेनमर्थ विशिष्य दर्शयति महातः || सर्वथाऽनतिपात्य: कहोडम्य विद्याग्रहणकाल इति निश्चित्य स्मारस्मारं प्रहृप्यन् आप्रभात मक्षिणी अनपिधाय शिप्यजनताद्ध्ययनध्वनिविद्रावितांगिक श्रमः प्राभाति- के कर्मानुष्ठातुमुदगात् ।। कहोडश्च कांडदर्शकद तमन्नमुपभुज्य भाविनं प्रथमाश्रमधर्ममभ्य' सितुकाम इव स्थण्डिलशयनोऽकृतनीशारः विनिद्र एव क्षपां क्षपयित्वा प्रभातकृतस्नानः गुरुगृहमासाद्य तदुक्तं तृतीयंदिवसमुपनयनायोत्पश्यन् यथा नियोगमंतेवासिभिशिक्षितधर्मा तत्रैव विधसमनन् उद्दिष्टं प्रतिपाल. न्नुवास || आगते तार्तीयीके दिबसे कल्पितोपकरणसंपत्तिराहूयाश्रमवासिनः समया च सर्वान्वृद्धान् आचार्यः कहोडं विधिवदुपीय धर्माश्चावश्यकान- वाबोधयत् ॥ इत्थमुपनीतस्यापि कहोडम्य आश्रावणपौर्णमास सामयाचारिकाः धर्माः गुरूपसदनप्रकारभेदाः भिक्षाचरणविधयः अभिवादनक्रमाः प्रात्य- हिकानुष्ठेयाविमा आचारव्यवस्था इत्येवमादय एव गृहीतव्या अभवन् । .