पृष्ठम्:अष्टावक्रीयम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । . श्रावण्यांच कृतोपाकरणः सांगान् वेदान् शुक्लकृष्णपक्षभेदेनाध्येतुमारभताचा र्यात् आ तैष्याः पूर्णिमायाः। ततो विरम्य काले कृतोपाकृतिरग्रहीत् वेदं।। एवं क्रमेण अनपराज्यन् आचार्यपादेभ्यः अपरिस्खलन् रेखामात्रमप्यनुष्ठा- नपद्धतेः अक्रीडन् अन्यैः अनालपन् वितथवचनानि अनिद्रन क्षपाः अस्मरन् सुखस्य अचेतयन् देवतान्तरस्य आविष्कृतगुरुभक्तिः यज्ञियांश्च हरितप्रभाभासुरान् मुष्टिपरिमितान् कुशपलाशान् आजहार । असिञ्चत् आश्रमवृक्षकान् ॥ अवर्द्धयत् मृगपोतकान् । अपाचिनोत् बालेयानि कुसु- मानि ॥ अस्नापयच्च गुरुं । समवाहयच्च आचार्यपादौ । किं बहुना यस्य मूर्धा इध्माहरणेन बाहू च संभारसंभरणेन पादौ आचार्यार्थपर्यटनेन सर्वागानि गुर्वर्थकरणेन अभिनन्दनीयानि अभू ॥ आत्मकार्याणि ना- न्तरीयकाण्यन्वतिष्ठत् । इत्थं शुश्रूषमाणः कहोडः उपदशान् परिवत्सरान् गमयामास ॥ किन्तु परिचरणप्रकारस्यात्मीयखेदस्य चानुगुणा नासीत्तस्य विद्यासंपत्तिः । संहिताम्वेव जातः परिचयः । न पदकक्रमके वैदिका एव शब्दा अशिक्ष्यन्त न सरसा लौकिकाः । एकैव शिक्षा शिक्षिता । न बह्वयः । न पर्याप्तमुदभूत् छन्दसि परिज्ञानं । न गणने प्रावीण्यमभजत ॥ न निरुक्तेषु बह्मीयान् प्रवचनक्रमः । कल्पेषु तु अल्पतरो विभवः संबभूव ।। इत्थं कृतपरिचयञ्च कहोडमंतेवासिनः गृहीतसर्वविद्याः उपाहसन् ।। "कथांमत्थ जागरित्वापि न सकलास्सापस्कारं संपादिता विद्याः इत्यहाँ वर्षीयसां विह्वलैव प्रवृत्तिः बालिमेति तु विद्यायाः परमोपकरणमिति" ।। कहोडस्तु “सतीर्थ्यपरिहासः परं पांडित्यनिदानं । असूया हि कल्पते विद्याविषयिणी विशेषणोत्कर्षाय । नोवमेतेषां छात्राणामनल्पजल्प- नेन मम शेमुष्याः कोपि विकारः प्रादुर्भवति । सदैव खलु ध्यातव्या गुरू- णां श्रीसूक्तयः न पुरोभागिनां वाचः । अनारतमासेव्यमाराड्यानां पा. दपङ्कजं । न व्युत्पथोत्थानं । असकृदनुष्ठातव्यो महतामाचारक्रमः । न मूर्खाणामाचारः । सर्वधा अपरित्याज्यो भावानुबंधः विद्यायां । अनिमेषमा- स्वादनीयः चरणशुश्रूषारसो गुरूणां । अविकलं कल्पयितव्यो व्रतविशेषः ।