पृष्ठम्:अष्टावक्रीयम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अष्टावक्रीयम् । के बहुना को वा गुणो निर्विद्यस्य पुंसः । नहि शिरस्पदतामश्चन्ति निरा- मोदानि कुसुमानि" --- इस्थमाधायात्मनो धैर्य अपरिच्चयुत्यानुष्ठेयपथात् कहोडम्सादरं सभक्ति च महाप्रभावस्य सुगृहीतनानो रम्यवचसः उद्दा लकाचार्यस्य वरिवस्यासुखमनुभवन् गमयामास अनेकान्परिवत्सरान् ।। गते बहुतिथे काले आचार्यपत्नी प्रतीक्ष्य कञ्चन कालविशेषमनुर- हसमाहितलज्जमाभाषितुकामा उपान्तिकमाचार्यस्योपसृत्य यथाविधि प्रण- म्य शिष्यस्य कहोडस्य एकांतशुचीनाचारान् अस्ततन्द्रां च विद्याव्यसनि- तामुपवापत्यस्य श्वेतकेतोर्दारक्रियां मनसि कलयन्ती मधुरमित्थमाचष्ट। 'आर्यमिश्राः स्वातन्त्र्यं हि नाम स्त्रीणां विशेषतः परिगर्हणीयं वस्तु भवतां सन्निधौ लब्धपरिचर्यामुखायाः मम तु तत् दूराद्दवीयो निक्षेप्यं । जान- न्त्यपि. मानसेन केनचिदुद्वेगेन चिन्ताविशेषेणच यमाना प्रारभे निवेद- यितुं । न खलु भवादृशां अविदितीर्थः कश्चनास्थीयते निवेदनीयतापद- मारोपयितुं तथाप्यर्थत आशाविशेषेण चासौ मुखरीक्रियते ।। न मे किञ्चिद- पि सौभाग्यमपहीयते । कृताश्वमेधानां पंक्तिपावनानां फल्कानां कुले अमुध्याः जन्म । निरतिशयमहानन्दसंदोहदानचतुरे निष्कामकर्मानुष्ठानवि- ख्याते अधिकाधिकान्तेवासिजनतावितीर्यमाणविविधविद्यावितानविशेषित- यशःकार्य जगत्परिपावन भवतामन्वये लब्धमस्या दास्यमिति असेतुरानन्द- सागरः । अयमपरी महाप्रमोदः । यादेयतः कालाम्य वः चरणवरिव- म्यातोऽन्यस्मिन् न लगति में हृदयं ।। अन्यश्चायं कश्चन उत्कर्षः । यत्समुचिते काले अपत्यम्यासादनं नाम । कतिबा न संति जगति जाताप- त्याः ।। न तादृशी अहं । अथवा अत्र भवन्तः कृष्णेनानकदुन्दुभिरिव रामेण दशरथ इव अधीतसर्वविद्यन आज्ञानतिलंधिना श्वेतकेतुना खलु पुत्रिणः ॥ तस्य किलापत्यभांडम्य दारक्रियायोग्यां दशां गतम्य कृतविद्या- व्रतस्नानस्य वैवाहिके कर्मणि कथं न कृतो भवद्भिः प्रयत्न इति दूयते हृदयं । कदा खलु स्नुषा मे समागत्य यज्ञशरणमुपलेप्स्यति ॥ कदावा क्षीरक्षारिणीः होमधेन्दुहंती काम्यपात्रीमापूरयिष्यति ॥ कदावा यज्ञवादे