पृष्ठम्:अष्टावक्रीयम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । सिसेविषयावा पुनरपि सलिलादुत्थाय सभामध्यमुपगम्य अष्टावक्रमालिंग्य जातो भवान्मेंगुठिप्रणयी मर्यादातिलंघीन्यपि वचनानि विस्मयंता आर्य कहोड पितुनिंदेशेन कृतं । न ममापराधो भवतो मज्जनविधौ ॥ मैथिल उक्थ्यं साम गीयते । सन्निहितश्च कालो होमविशेषस्य । तदियं सभा समाप्यतामित्युक्त्वा उत्तिष्ठति वंदिनि सर्वेषुच सभाम्तारेषु राजा सविनयं क्रियासमभिहारेण एवं समागन्तव्यमिति प्राय पर्याप्तं भूषणं धनंच प्रदाय प्रस्थापयामास तान् ॥ तदा अष्टावक्रोपि सह पित्रा वंदित्वा यंदनीयान् समाघ्राय सब- यसः समालिंग्य अनुजप्रायान् बंदिनंच विधाय तुष्टं मैथिलमापृच्छय यथा- गतं पन्थानमवागाहत || सामाजिकाश्च बंदिप्रभृतयो विशिप्यमुनिकुमार परिणय यथाम्वमुपजग्मुरावसथं । तोच त्वरितयागत्या औद्दालकाश्रममवाप- तुः । दरादेवानयाः पितापुत्रयोरागमनंविदन्तो वटवोविद्यार्थिनः विज्ञापयमा- भुरौहालकि श्वेतकेतुं तपितरं कहोळपलीच । उद्दालकश्च साश्रुभ्यां लोच- नाभ्यामनींवोपीमिताभ्यामिव एतौ चिरेण पपौ। श्वेतकेतुरपि समालिंग्य कहोइं इयतः कालम्य कौशलं सर्वविषयेव पृच्छत् । आन्तकाश्रमस्था- म्सपि संभृय नवाभ्युत्थितमिव चकोरपरिषत्समाराधनचुचुं पीयूषकिरणं अनभ्रामिव वृष्टिं राहग्रमनविमुक्तमिव रविमण्डलं अरण्यादुपावृत्तमिव रघु- नन्दनं मावित्रीसमुज्जीवितमिव सत्यवन्तं तमक्षिभ्यामापीयाति जहषुः । लावपि क्वचिजरतीभिम्सनीराजनमभिपूजितौ अपरत्र कुशलप्रश्न समुद्यतपीवरबाहुभिः प्रवृद्धैः उच्यमानाशिषौ उन्नमितकन्धरैर्वामनैश्चान्ते- वासिभिरविमुक्तपाचौं सन्तोषभरेण क्षीरोदमिवावनितलं प्रापयन्तौ साधु- वादप्रानुण मुधापूरमिवाहावयन्तौ अतिचिरान्तहितदर्शनेन सारस्वती रीतिमिव सन्दर्शयन्तौ आलापमाधुर्येण आनन्दोदधिमिवाविभावयन्तौ आ- कलितफलतया भगीरथप्रभावमिव प्रस्फोरयन्तौ पराजितवंदितथा नारसिम- मिव विक्रमं व्याख्यान्तौ निममोद्धरणलीलया बाराहीमिब पद्धतिमनुबोध- यन्तौ आश्रममाजग्मतः ॥