पृष्ठम्:अष्टावक्रीयम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावकीयम् । णि ।। भवतः पितृप्रमुखाश्च द्विजातयः प्राप्तसम्माननाः संप्रत्येव सलिला- दुत्पतन्तम्सन्तु इति || तदात्वष्टावक्रः सरोषसंभृताक्षरमवादीत् राजानं ।। नानेन जीवता कश्चिदर्थो मे वंदिना नृप । पिता यद्यस्य वरुणो मजयनं जलाशये । इति ॥ ता वन्द्यपि आत्मनः बरुणपुत्रतां प्रचिकटयिषुरित्थं वदतिम्म !! अहं पुत्रो वरुणस्योतराज्ञः न में भयं विद्यते मन्जिनस्य । इमपुहूत पितरं दृक्ष्यतेऽयं अष्टावक्रश्चिरनष्टं कहोळम् ।। इति ।। राज्ञा चन्द्राग्निना अष्टावक्राशय मनुरुन्धानेन वंदीमजनविधी नियुक्तः अवगाह्यान्तिकसराम ममज ॥ उदतिष्ठच्च हाहाशब्द: महान् पर्यन्तस्थितिषां ।। तदानांश्च सांरात सर्रास च तरंगाणां प्रकाराः बहुधा चलाचला अदृश्यंत ॥ ततः क्षोभात् केचन जातरूपपरिस्कृतात्तरीयपटधारिंग: के- चित् अभिरूपमादयशाभावितानाः विग्यानवयमणिमालाप्रमाधिनवेय. काः अपरेच दुवह मुवर्णभार परिपीडित शिरोभागाः खलनिप्रायाः अन्य- चान्तवासिशतसमाहृतोपदासंभागः अनवरताय यनलालसाश्च बहवः पलि. नाशिरसः प्रवेपमानगात्राः परमवृद्धा: प्रादुगमन । तेषांमध्ये पुत्रम्याप्टावक्रम्य निम्तुलं यशाविनानं विद्यामुप्रग्च्याप्यमानं सप्रमादभिनन्दयन रवशापान- विधायिनाऽऽकारणानुमाय अपत्यम्यान्निकभुवं याबन्दाजगाम तावदब कहाड ग्वादच्युतत्पुप्पनिकरः । मन्निहिलाम्मयापम दचरिताः दिप्य! प्रशशंमुग्नं कहोडं कल्याणमानना कलयन पत्रंण कलिनमसग । मैथिलश्च महागनः यथोचितमपचारण संपृश्य कहीड अष्टावक्रञ्चाभिठन्य अपत्यम्यावश्यकनां तदीयम्महिमानश्च बहुधावर्णयामाम ।। नदा कहोडोपिपत्रम्य अधावक्रि- मणि हनु, म्बम्य तकृतमपकारच, बिस्तर शो निमप्य आत्मीयमपि वृत्तं, औदालकम्यानुग्रहञ्च, बहुधाप्रम्याप्य निग्वधिमानन्दमागरं पुनर्गप अब. गाह्यान्तमजन्नवानुवभव मम्मोदं । वन्द्यपि मुनिकुमार सौहृदय्यसपिपाद- विषया जनकम्य निर्विवंदयिषया कहाडापगधर्गिजहीपया विद्वत्समागम-