पृष्ठम्:अष्टावक्रीयम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । .. जनकयज्ञेसभ्यपदमंगीक्रियतां । यत्र समागताः विशिष्टाः शिष्टाश्च परी- क्षणीयाः संभविप्यन्ति । एवं परीक्ष्यनिमज्जनाचारेणाधः प्राप्यमाणैरविघ्न- मनुष्ठास्यते अध्वरः । इति सहेतुकं न्ययुक्त । सच मे पिता । सर्वमपीदं तदर्थ मयानुष्ठितं युज्यते एवं पितुराज्ञामनतिलंघयतः पुत्रस्य ईदृशोप्याचा- रः ॥ इतोगताश्च ब्राह्मणाः प्रायेणात्रागमिप्यन्ति । अध्वरसमाप्तिश्चाद्यैव जातेति तर्कयामि ॥ अमुमुदन्तमवगत्याबधार्य च मम विधेयः पराजयांकः कोपि । यदिचंद्दयन्ते मयि तर्हि बहूपकृतमिति सदीनं वदति बंदिनि अष्टावक्र आरंभे वक्तुं ॥ आर्याः सर्वेप्यवहितास्थ । इतः पूर्व समागताश्च महान्तः ममान्यूनवचस पवाभवन् । नाहमागतो बंदिनं विजेतुं । मम च पिताऽनेन मजितो वर्तते कुत्रापीति ब्राह्मणवाक्यादवागच्छं । किं जातेन तेन पुत्रेण । यन पितुरीष करोप्युपकारः नाचरिष्यते । अपत्यं तदेवति मुनयसम्समामन्ति । येन जातमात्रेण प्रवृद्धेन वा कुलम्य पितुर्वा महण- • मपाक्रियते ।। न पातयतीत्यपत्यं सार्थमाहुः । नान्तरीयकश्च वंदिपराभ- घोपि में प्रयोजनपदमधितिष्ठति ।। अहंकारग्रंथिनिबिडितान्त:करणाश्च न विरमंति विवक्षितमलब्ध्वा ।। शिशोरपि मम वचनं साधु भवतामामोदाय भवत् । सत्म बहुषु व्यवहतृषु सगद्दं वदितरि बालके एव बलीयान्प्र- मादसंभार: ।। दृश्यतां किशारशुकस्य वचसि अनितरसाधारणा प्रीतिः ।। नापि विरुद्धमाभाषितं श्रुत्यादीनां । यथा शिक्षितमाचार्योद्दालन तथा व्यवहृतं । परन्तु चतम्संरंभः न विरमति । अयमपि बारुणिः यथावद्धर्म आचरितुमर्हति । पराजितानां कृत अभ्युपगतः ग्लहः सर्वैरपि अवश्यमनु. प्ठयः । अन्यथा न शाम्यति कृतमजितानामहीनः पराभवः । अतोत्राजि- गमिपयोपि पूर्वमज्जिताः पितृप्रमुखाः उत्तिष्ठेर रुदकात् । वक्रवचनश्च बंदी अन्तजले मज्जयितव्यः एवतिसाक्रोशं समापयत् वचनम् ॥ एवं विरतवचने मुनिकुमार वंदीत्थंप्रत्यभाषत "सलिलमज्जनन्नाम न में प्रतिभयावहं कर्म ।। यतः अहं सलिलाधिपन्य वरुणस्य सुतः । न मां पीडयेयुः आन्तराणि बाह्यानि वा स्थानविशेषप्रतिष्ठापितानीन्द्रिया-