पृष्ठम्:अष्टावक्रीयम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० अष्टावक्रीयम् । साधु त्वं किलावनितलमवतीर्णः वाचस्पतिः । येन भवदीया कल्पना न मुधा मृषावा भवितुमर्हति ।। जगति जीर्यत्म विद्यास्थानेषु परित्राणाय किल भगवान् अवतरतीति कस्यवानविदितं । आकृत्यामेव खर्वतांभवतः पश्यामि नैवमियत: कालम्यापश्यम् कञ्चन वाग्मिनं विद्वांसं व्यवहरणचातुरीधुरीणं ।। अद्यैव वसुन्धरासर्वतः परिपूर्णा । संप्रत्येव मम प्राक्तनाम्सदाचाराः समग्र- फलदर्शिनोऽभवन् ॥ इष्टानिपूर्तविधयश्च प्रभूतानि प्राचीनैः प्राभिः' प्रणीतानीतिनियभिचारनिश्चिनोमि ॥ सर्वदा सर्वत्र सर्वथापि विजयिन भवन्तमेव मन्ये । अङ्ग भवानेवास्य राज्यम्य कुटुंबस्यामीषां परिजनानां समग्रवित्तम्य कोशम्य साधुसमारब्धायाश्च सभायाः विद्यावलेपनिरीक्ष्य- भ्य बंदिनश्च परमो नाथः । यद्वस्तु यथाप्रकाशते तथा तत्कमक्रियतां । उचितश्चायमवसरः कैतियीकमाश्रममुपगन्तुं । अथवा के वयं सर्वधा भवा नः प्रभुरिति अलमतीव वाचा विसर्गेणेति उपसञ्जहार ।। हन्तहन्त कथं बंदी पराजितः । कथमटावक्राविजिग्य । केन हेतु- नाम्यवन्दिनः प्रातिभश्चक्षुन्नोंदश्चति स्म । कल्पनाकल्पवृक्षश्चासी मुनिकु- मारकः । इत्येवंप्रायाः सभाम्लाराणां व्यवहागः प्रबलाः प्रादुरासन् । बंदी विजितापि न विपसाद । यतः अधिकविद्यावतां धुरि अल्पज्ञाः सहजमृका- भवन्तीति न्याय्य एव लोकवादः । नह्यदयमानसहस्रकिरणे ज्योतिरिखण- प्रकाशमुभलभामहे । अहंत्ययं माणवकः विद्या : प्रवक्तुं । जिताहं किमनुष्ठा- तन्यमनन । आयोगेन्द्रद्युम्न प्रकल्पय प्रायश्चित्तमात्मकत्थनम्य ॥ प्रवीणश्चा- सौ मुनिदारकः । इति सलजं सावष्टंभञ्च राजानमष्टावक्रञ्चावलोकमानः क्रियाममभिहारण अवदत । तदाचाष्टावक्रः पितृमजन जनितरोषाभिता- प्रेक्षणः महोरग इब उच्छ्यमन प्रफुरितीष्ठपुटः गजानमवलोक्य " कार्य- तामयं वंदी तमाचार। यश्चानेन पराजितानामनुष्टापितः अभृत् ।। इति स गौरवावष्टंभमुदीरयामास । इत्थं अभिहितश्चवाणिवन्दीविनयन विज्ञाप- यतिम्म विदुषाम्मध्ये । "नत्र भगवान् किल वरुण: द्वादशवार्षिकसत्रं माजिहीपः पारदृश्चनः परमब्राह्मणान प्रापयामलाकं । त्वया किल प्रथमं