पृष्ठम्:अष्टावक्रीयम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । .. तदाश्रमपदञ्च पलितशिरसां परिमण्डलेन श्वेतमयमिव पल्लवमय- मिव पिसिषासमागतैनिकरैः समुद्रमयमिवानन्दाश्रपरैः सितकिरण ममिव प्रहसनप्रभावितानैः ज्ञानमयमिव वाङ्मयविशेषप्रवचनैः धर्ममय- मिव तात्कालिकाभिवादनादिभिस्समयाचारैः शब्दमयमिव स्वागतवचनैः भावुकमयमिव आशीर्वचननिकरैः प्रमोदमयमिव प्रहृष्टजनताभिः प्रकाश-' ते म्म || इत्थमाश्रममुपागतं सपुत्रश्च कहोडं दूरादेवावसथादवलोक्य जातहर्षापि चिरविरहज तनिमानमंगकरभिदधती एकवेणीभूतकैश्या झ- टिति समुद्गताश्रुप्रसरा असंस्कृतौष्ठपुटा परिधूसरवसना पाण्डिमपर्या- तभूषणा मूर्तिमांव पातिव्रत्यपरिपाटी सशरीरेव तपाविततिः सा- कृतिरिव साधुता सतनुरिवातनुधर्मानुष्ठितिः क्षामकपाला परिमितकथा कहोडपत्नी च अन्तरागतं अवदातावलोकनैः साधुसंभावयन्ती अनक्षरमा. वेदयन्ती आत्मनानुभूतानां वसन्ततीनां परिपाक, अहायापत्यमष्टावक्र द्वारागतमेव बलादाकृप्य मूर्ती समुपाघ्राय गण्डफलकेच चुंबन्ती बाहुभ्यां गाढं परिप्वजमाना "त्वया खलु पुत्रवती" इति साधुवादान् वदन्ती चि- रमविहायापत्यमम्थात् ॥ अन्तःप्रविष्टश्च कहोडं अनभ्यस्तविलासेन के. वलं साश्रुणा लोचनेनात्मदैन्याविर्भावसूचकेनानतीव सा प्राप्तबाधम्य भर्तु- वीक्षणेन दुःख्यन्ती जितकाशिपुत्रसमागमेन तुप्यन्ती वसन्तोदयमाधवील. तेव शोच्या प्रियदर्शनाञ्च पर्यायण दशामश्नुवाना आसीत् ॥ इत्थं समा- गतानां तेषां प्रवृद्ध हर्षप्राम्भारे कहाडोपि तत्कालोचितान् सल्लापान परि- समाप्य अपत्यमष्टावक्रमाय इत्थमुक्तवान् || "भवता गर्भगतन शिक्षितः कोपितश्चाहमशपमंगानामष्टधावक्रिमाणं । संप्रति तु अमुप्यां समंगायाँ नाहि । वपुषः कौटिल्यं वीचीकोटिल्येनापयाम्यति । मा चिरय । बंदि- विजयनव वपुम्सौभाग्यनापि विराजिप्यते इति ।। नदन यथापितृनियोगमाचचार स्नानमष्टावक्र: । स्नातोत्थितश्च पूर्ण- चन्द्र इव विधूतवक्रिमा विरराज ॥ ममंगाचात्मनः अन्वर्थतामवाप्य परमां- प्रहृष्टतामवबाधयितुकामवापांगतिं ससंभ्रममगात् ॥