पृष्ठम्:अष्टावक्रीयम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । नुषः । मन्ये जगतम्समुद्दिधीर्षयावतीर्णमब्जविलोचनमादिमं पूरुषं । नख- केवलाः मानवाः शक्नुवन्ति भ्रमविप्रलंभादिभिः शून्यमोपनिषदमर्थमवग- न्तुं । ब्राह्मोच मेधा अकृतपुण्यानां अब्राह्मणानां असाधूनां कदाप्युदय- मासादयति ।। वृथापरिक्लिश्यन्ति व्याकरणे छन्दास वैषयिकरसप्रचुरेषु विद्यामार्गेषु ॥ अगृहीतब्रह्मविद्यश्चान्ध इवाहति कूपपतनं । सभ्यश्च वन्दी संप्रतिजितप्रायो भवता । सतु जानन्नाप नमधयानुसरिष्यति भवन्तं समुचितैव ते विद्याकडूतिः । संप्रतिसाधुंपश्यामि प्रपञ्चमपि । यदत्र भवा- दृशा जानेमभ्युपयन्ति ॥ आत्मानं सभां यज्ञ अन्यच्चाम्मदीयं सर्वमाप भवतस्समागमेन कृतार्थ आनन्दतुंदिलमपास्ताभाग्यमनुवाद्ववृद्धिच पश्यान मि । अचिरादेवानीयते वंदोति । द्वारपालकमुखेन वादनमवगतार्थमानाय यति स्म अधिसभं ॥ आनीयमानश्च वंदी इत्थं विच कत्थे । कः परात्मपारमाणविवक- शून्यः शालभी वृत्तिमात्मनो लिप्सते ।। कोवा जाग्रतः मत्तमातङ्गसहस्र- मदनसमुद्गतावेनासायाचत्रितात् मृगेंद्रान्नीकोदणामपजिहोषात ॥ कः खलु फणामंडलभीषणंप्रदाकुप्रधान पदा पांगविभावायषाते । कोनुवा काटे नतकठोरतरप्रावव्रातप्रघांटतप्रदेश महामहोद्ध मुष्टीमुष्टि जन्यं चिकापति ॥ कोवा मध्यप्रदेशमन्दानितमहोयाशिलासारानकर: महान्तमदन्वन्तम् मक्षु दाभ्यो तितोषात ॥ कोसाब रावकः । नामवप्रथमता वक्रिमाणमवगमयात । आगताश्च विद्वांसम्सपि सलिले मांजताः पाताळमेव समाश्रयन् । अयम- प्येको मिमङ्गनु महोदधौ । इति वदन्नव प्रविश्य उपराजमुपाविशत् ।। तदाच सभाम्तासम्मपि हाहाशब्दमुग्वाः संघीय दिदृक्षवः बद्धकझ्याः अन्तिकमासेदः ॥ गजाचाष्टावक्र पुगस्थत बालकान्नांदेश्य अनेनारभ्यता मोपनिषद पथि व्यवहारक्रमः उक्तेच प्रत्युक्तिरादातव्या नोचेत् जित इति सन्धापुरम्सरं वंदिनमनुदत् । इत्थं परम्परमुपजातामर्प- योर द्वैतमधिकृत्य विवादा महान् समभूत् । यश्च खलु विवादा बिदित- वदिनव्यानां विदुषामपि विषयविवेचनाकौशलचगां धियं परिक्लेशयनि ।