पृष्ठम्:अष्टावक्रीयम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । व्याख्यायता- ब्रह्माद्वैतवादी नकदाचिदेवमर्थ प्रत्युत्तरेत् । मयापि ज्ञायते ब्रह्मविषयकस्स- माधिः । आस्तां । कथंप्रबोधयति सुनिकुमारः औपनिषदमर्थमनेन उत्तरेण । नैवं वंदिनो वाग्मिताविलासः अतोत्रग्राह्यवचनएव इति "आर्य अष्टावक्र कथमिदमुत्तरमव्यभिचरितार्थः भवेत् । कथंवाभवदीया प्रतिज्ञा नियूंढा भविष्यति भवदीयवाग्विलासश्च शुश्रूषुतामभिवर्द्धयति । मिति । राज्ञा प्रार्थितः स मुनिकुमारः सविस्तरमाहस्म ॥ मत्स्यपदश्च हरे- कतानं निरस्तनिखिलदोषं अपाम्ताविद्यासंबन्धगन्धं स्वप्रकाशं ब्रह्मप्रतिपा- दयति। तादृशश्च ब्रह्म म्वाप इब सदानन्दमनुभवन्निष्क्रियं वर्तते । तदति- रिक्तानि च सर्वाण्यविद्यासंबन्धेन क्लिश्यमानानि क्षणमप्यविकाराणि न दृश्यन्ते ॥ जातञ्च परिदृश्यमानं सर्वमपिजगत् परमार्थतो विवृद्धिवग- च्छति ।। ज्ञानिनाहि चिन्तयन्तः विज्ञानबलेन विधूतमायाः वितथमेव इदमवगच्छन्ति । अविद्वांसस्तु परम्मुह्यन्ति । अश्मवदचलयोगभाजः प्रतिबन्धकं वस्तु नकिमपिपरिदृश्यते । नवा गीयते । मनसः पर किञ्चनवस्तु समम्ति प्रतिबन्धकं ॥ तदपि निरन्तरधारणाभाजां नाचरति कामपि पीडां । परन्तु कदाचिदुपकुर्यादपि ।। श्रूयत च विशीर्णहृदयग्रंधिः नम्मिन्परावरे इति ।। नदी, समृद्धिमान् नित्यानन्दाननुबुभषुः सतताभ्य- म्यमानेन योगेन इप्सितमधिगच्छति ॥ अत्रच यथायथं औपनिषदार्थः भवतः प्रभानुरोधेन प्रतिपादितः । अस्य राजकुलम्य एवम्महिमा श्रूयते । यजनकाम्सर्वपि ब्रह्मविद्यापारदृश्वानः इति । तत्रान्ववाये लब्धोदया- भवादृशा एवार्हन्ति स चमत्कारमन्यान् प्रष्टुम् । प्राकृतास्तु प्रापश्चिकानेव विषयान् बहुव्यभिचरितान्। च्छन्ति ।। अतो विमृश्यताम्मदुक्त उत्तरः । उद्दालकाचायश्चि मम उपदेष्टारोऽतिगृढेप्योपनिषदार्थषु ॥ सम्यञ्चम्मंप्र- दायतीर्थावताराः न कदापि व्यतिविद्रते इति ।। ततोजातानन्दश्च स मैथिलः यथाहमर्हणां विधाय प्रह्वो मुनिकु 'वयश्च प्रथमं विषयाश्च वीतरागिणामपि दुरवगाहाः प्रश्नश्च वक्रिमिमाक्तिविलभितः अतिगंभीरश्च उत्तरदानप्रकार: । सवधा नभवान्मा- 1 .. मारमवदत्