पृष्ठम्:अष्टावक्रीयम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । - राजाचाष्टावक्रम्याविगीतमाशयमोपनिषदार्थानुबंधिनं विज्ञाय आ- त्मनः प्रकृतिसंबंधं पिपृच्छिषुः बाह्यार्थदृष्टांतमनुगुणमाकलयन् आहस्म ।। बडबे इव संयुक्तेश्येनपाते दिवौकसाम् । कस्तयोर्गर्भमाधत्ते गर्भयुषुवतुश्चकम् ॥ इति । हन्तहन्त राज्ञ आशयगांभीर्य । यहाह्यार्थे विहायम्सञ्चारिभिः नित्य- युनोऽकस्मातस्तनशीलोधृमसलिलसन्निपातरूपोमेनः प्रतिपाद्यते । त्रच गर्भ वैद्युताग्निरूपः उत्पादयति । उभयोश्च सकाशात्म्वयमेव पततिवैद्युता- मिरित्यस्यानुगुणं आन्तरार्थमेतं जीवप्रकृतिसंबन्धमपि सनिमित्तमाविष्कु- रुते । उभय विषयेप्यम्य समुचितमुत्तरंदित्सन्नाहम्माष्टावक्र: ।। मास्मभूत्वद्गद्दे राजन् शात्रवाणामपि ध्रुवम् वातसारथिराधत्ते गर्भ सुपुवतुश्वतम् ।। इति !! श्रुत्वाच प्रतिवचनं प्रामहपश्च राजा ब्रह्मविषयकमकर्मवान्य प्रश्न प्रकाशयामास । किं स्विन्मुप्तन्ननिमिपनि किं स्विजातनचीपनि । कस्य स्विदयनास्ति किं स्विद्वेगेन बने ।। इति ।। अहा कवेश्चातुर्य । ब्रह्मविषयः प्रश्नः समग्र उपायविषयश्चैकाभवतीति साधु आन्तरमर्थ बाह्यञ्च यथाश्रुतार्थ विज्ञाय प्रयुले प्रश्नवाक्यं राजा। सर्वश्रा अतीवाम्य मेधाविशेषः । अतोत्र जागरूकंण प्रतिवक्तव्यं । खलदचनाश्च पराभूयन्ते । उभयार्थान गणगव उत्तरं वक्तव्यमिति मनसिकृत्य उत्तर यतिम्म । मत्स्यगुप्ताननिमिपनि अण्डं जाननचापनि । अश्मनोहृदयनाम्नि नदी बगेन वद्धन ।। इति । इत्थमान्मनि वचनमवगतार्थमकरोत मुप्ताम्सर्वपि न निमपमाचरन्ति । घटादयो नैव चेष्टन्ते नवा वृद्धिमपयांनि । अचेतनानां सर्वेषामेवाशयः न दृश्यते । वगन विवृद्धिश्च न व्यभिचरनीतिसामान्या जानायव ! अथाप्ययमष्टावक्र: गजाच अष्टवक्रम्य जायमानाच