पृष्ठम्:अष्टावक्रीयम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्री यम् E विजयते भवतामुपकण्ठे । सायमाभाप्यः किञ्चिदिव ॥ अनुज्ञा दीयतां विद्याविचाराय । आत्मीयं बलमवधारयन्ता हि यतेरन् विजयाय । इत्युक्त्वा राज्ञानिर्दिष्टे प्रदेश उपाविक्षत् ॥ ऐद्रद्युम्निश्च वंदिनः कौशलं वर्णयन् बालकस्यास्य वादानहतां संदिहानइव पृच्छतिस्म "आय कस्मिन् शास्त्रे भवानीती, क्षमश्च विव- दितुं । एकत्र किल म्थेयान् आदरः कार्यः । यत्र क्रियमाणश्च सर्वत्र फालप्यति । बंदिनम्तु सर्वत्र विसृत्वरीधिषणा इति ॥ अष्टावक्रम्त्वाह कृतः परिचयः सर्वेषु विद्यास्थानेषु ॥ बंदान्तविचारणमेव प्रधानं कर्म ब्राह्मणानां । अतो ब्रह्माद्वैतं कथयितुमागतोस्मीति ।। सच राजा वचसा अभ्य वैदुष्यं जानन्नपि कीदृशाम्य व्यावहारिक प्रज्ञासमन्मेप इति ज्ञातुमिव कञ्चनप्रश्नम करोत् ।। पण्णाभादशाक्षस्य चनुर्विशतिपर्वणः । यास्त्रषष्टिशतारस्य वेदार्थ स परः कविः ।। इति ॥ अष्टावक्रश्च अहोममावतकथने संकल्पो । राज्ञोभावबंधस्तु काल- चक्र कलयति | यत्षण्णामृतूनां द्वादशमासारंभकता । ततो नाभिशब्देन निर्दिश्यते । कठिनतरप्वक्षेषु दृढन्निखन्यमानाश्च सपर्वाणो दण्डा अराणि प्रकल्पयंति ।। द्वादश च मांसा: चतुर्विंशत्या पक्षैः सांवत्सरिकादोन्वि- भजन्त इति । औपनिषदपरतयापि अर्थविशेषः मम भाति । महदादयश्च- नुर्विंशतिः पर्वभावमर्हन्ति । प्रपञ्चविस्तारयितृभावश्च साधारणो धर्मः । ज्ञानशक्त्यादयश्च पर: सर्वगुणानां आधारभृताः ।। धर्मश्च सत्यश्च दमस्तपश्चा मात्मयं हीस्तितिक्षानसूया । यज्ञश्च दानञ्च धृतिर्यमा महान व्रतानि वै द्वादश ब्राह्मणस्य ।। इति प्रतिपाद्यमानागुणाः ब्राह्मण्यमतीव वद्धयति । समधिकाश्च गुणाः क्रमेण ब्रह्मभावं कल्पयेयुः इति मन्वानः प्रत्याह अष्टावकः ।। चतुर्विशनि पर्वलां च णाभि द्वादशप्रथि । तत्रिपटिशनारंवै चक्रपातु सदागनि ।। इति ।।