पृष्ठम्:अष्टावक्रीयम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । .. वृद्धभावस्य । श्रुणु नहि परश्शतसमादर्शिनः न वा पलितपाण्डुरमुखाः नापि स्खलद्गतयः दण्डधारिणः नैव लंबमानकू ः प्रह्लीभूताः नापि शुप्यत्वचः पाण्डुरोमाणः वृद्धा भवन्ति ॥ क तादृशं ज्ञानैकसायं वृद्धत्वं क एतानि अतिक्षुद्रतराणि बाह्यानि चिह्नानि ॥ अबहिस्सञ्चारिणः अन्त- स्थितमेवाल्पधियं वाचस्पतिं मन्यते ॥ तारामैत्रीप्रकटनेनापि केषांचिश्वेत- माना यशोवितानसंपत्तिः ॥ न केवला विद्या पुरुषस्य यशो वित्तं सौभा- ग्यंच दातुमल ।। अविदुषश्च बहुग विस्तृणीते विततं यशः । जन्मान्तर- कर्मानुविधायीनि खलु संपद्यन्ते सुखमसुखं लाभः क्लेशः यशः संपद्वा ।। नमेऽस्ति कश्चिद्विद्यायां प्रतिकोटिनिर्वोढा । प्रस्थितश्चाहं वन्दिविजयाय । न खल्बधीराणामिव अकालिकमुद्यमं साधु भवेत् ।। अल्पज्ञाश्च बहुधा विकत्थमानाः फलेभ्यो दीयांसः पतन्ति वृथापरिश्रमाः ।। सति च विवादे सर्व ज्ञाम्यते । मा भवानभ्यन्तरो भूत् । न हि रूपं कुलंशीलं वा विवादे विजयं वितरन्ति ।। ततो दौवारिकश्च आकार ग्वर्वता ज्ञान विपुलता वयसि बालिमानं वचमिप्रौहिमानं हीनतामंगेपु उत्तमतां विवादनपुण्य अल्पाक्षतां मुखे दीर्घदर्शितां धियि माधुर्य मृभाषणे मर्मभेदितां तात्पर्याथै विचिन्त्य "न केवलमयम्मानुषः किन्तुदिपराजयाय मृष्टः विव॒धमाणः । नाहामि मुनि- कुमारमन्तर्जिगमिषू निरो« ॥ वद्धतां विवादः । स्पृहयामि च महते विचाराय । अयञ्च न विस्मत कल्पनामार्गेषु सर्वथा अनिवेद्य राजा- नमन्द्रद्युनि प्रविविक्षामन्य पूरयितुञ्च गार्हामिति निश्चित्य प्रविश्याभ्य- तरं गज्ञ यथायथं निवेदयामास ॥ तत्रभवान्मुगृहीतनामा पेन्द्रद्युभिरपि तादृशमेकविद्वांसं दिक्षुः प्रवेशयामासाष्टावक्र ।। प्रविशंश्चायं उपत्य राजानं "भवान् किल यायकानां धुरि ययातिरिवाभाति । यतो विनाचांगलाषमध्वरानुष्ठानन्नामानभ्रवर्षणं । पूर्णतुन्दाः पूजिताश्च ब्राह्मणाः यथामनोरथमाकांक्षन्ति श्रेयः । श्रूयते साच महासभा यत्र पराजितानां सलिलमजनमेव दण्डः । वन्दीच कश्चन विद्वन्मातंगो