पृष्ठम्:अष्टावक्रीयम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । .. कावृताङ्गैः राजकीयैरनवरतमभिवीक्ष्यमाणांश्च पर्यंतमार्गान् महाप्रमाणैः मित्तिमण्डलैः अगाधयाच परिखया परिकलितप्रान्तभागां इतस्ततश्चाहि- ण्डमानैः सेवकजनैः निबिडितद्वारप्रदेशां अरण्यानीमिव वेत्रिपरिचरिता पाताळभुवमिव भोगिसंकुलां खनिमिव सर्वरत्नानां प्रसवभूमिमिवप्रश्रयगुण स्य परिष्कारफक्किकामिव पण्डितमंडलस्य शेखरमिव साधुशब्दरत्नवादानां निकषोपलमिव विद्यामणीनां समुचितासनप्रसाधितां शकटीशतविराजमान प्रान्तभागां काञ्चनसभा, तां समया समाहितचेतोवृत्तिभिः अनवरतप्रैषवि- थानव्यग्रहोतृगणैः दक्षिणातिक्रमणपटुतरपादयुगकैः पटुहम्तैश्चाध्वर्युमि. स्समिध्यमानाहवनीयैः यजमानशिक्षणावधानिभिश्च ब्रह्मप्रमुखैः परिक- र्जितं बर्हिःपूलीभिः अभितःप्रकीर्ण होतृषदनवेदिकादीप्यमानं यूपखननो- चितान्तर्वेदिभागं पूतभृदाधबनीपात्रपरिष्कृतान्तर्वेदिं चतुरश्रचात्वालालंकृतं यज्ञवाटचापश्यत् ॥ चित्रीयमाणहृदयश्च अष्टावक्र: जातसंरंभः त्वरितमेव वंदी निमाह्य इति निश्चिन्वन् यज्ञवाटस्य द्वारमगमत् । तदाद्वारे नियुक्तः बंदिच्छात्रेष्व- "आः विद्वान् अबहुद्रष्टा युवा कश्चन अष्टावक्रनामा आकृत्या रू- पेण वयसा अपरेणापि प्रकारेण खवतामेतीति सधैर्यावष्टंभमनादरेण उपह- सन्मनिकुमारमेवमवादीत् ।। अये कनीयो भ्रातः किमत्र चक्षुरतीव विक्षिपसि। कथन्तवाकारसौभाग्यमित्थमभूत् । षोडशवर्षदेशीय इवाभासि ॥ न ते रूपस्य सौष्टवमल्पीयोऽपि । मन्ये च भवन्तं किञ्चिदज्ञमेव । विकस्वरवि- द्यापरिमळा वृद्धा एवात्र प्रवेशमहन्ति । न भवादृशाःस्तनन्धयाः । ता- दृशा अपि विबुधवरा: अम्मदाचार्यवंदिनः सकाशादवाप्तपराभवाः न जाने कुत्र गताः इति ॥ न खलु वंदिन इव वाग्मिताविलासः कस्यचिदुत्पन्नः उत्पत्स्यते वा ॥ बहवस्तु बन्दिनमेनमवतारपूरुषमभिप्रयन्ति । अवधेहि । वृथाभ्यन्तरं प्रविश्य वन्दिना पराजितो मुधाजीवनो माभूः ॥ न पारयामि इतोप्यधिकमुपवर्णयितुं । अतोनिवर्तस्वास्मात्प्रदेशात् इति ।। अष्टावक्रश्च चतुरमाचचक्षे । अये दौवारिक किं लक्षणं मनुषे न्यतमः