पृष्ठम्:अष्टावक्रीयम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 अष्टावक्रीयम् । " भासुरं रथं तदन्तश्च विराजमानकुण्डलं विस्मितवदनं प्रभुतासमुचितपर्यंत- वीक्षण कार्यगौरवायग्रचित्तं युवानं कंचनमैथिलराजबन्धुमपश्यत् ॥ पुरस्सरपरिजनप्रतिबोधितः याक्दष्टावक्र: अपरिशुद्धतयापार्श्वभागस्य, मध्येपथमेवावजगाहे तावत् अन्तस्थितः सराजापि आदिक्षत् अमुं पन्थानं प्रतिपद्यस्वेति ॥ उदितप्रतिघश्च मुनिकुमारः आज्ञा हि नाम पुरुषस्य नियम्यवर्गेषु परिदर्शनीयः कश्चिदहंकारग्रन्थिः ॥ मानिनां तु मानप्रक्षा- ळनं । अज्ञानां आचरितव्यार्थप्रदर्शकः विधिविशेषः । प्रायेण उचितमन- चितं वा स्वीयानेवाहन्ति जनानाज्ञापयितुं । न परकीयान् ।। सभक्तिकैः सभाकैर्वा राजाज्ञा मालेब शिरसा धार्यते । समुचितमाज्ञापयितारः साध- वम्समभ्यन्तेि । विपथं प्रवर्तयितारो विषीदन्ति । नहि स्वम्यमम्तीति सर्वेप्याज्ञापनीयाः । किन्न श्रुतः ब्राह्मणे कृतनिदेशः अजगरतामापन्नो नहुषः । व्यध्वगामिनां खलु राजा दण्डधरः । सति पथि संचरन्तस्तु गुरव एव राजकम्य । साधुगच्छ-तो महागजाः न बीतकर्म सहन्ते । अवदातपथप्रवृत्तेषु क्रियमाणश्चादेशः आदेष्टुरेव अविमृश्यकारितां आवेद- येत् ॥ तदलमाज्ञया । नखलु राज्ञां पथश्च तावान् संबन्धः । असन्नि- पाते एव गजानः प्रभवन्ति पथः सन्निपाते च प्राथमिक म्वाम्यं ब्राह्म- म्य || श्रूयतामत्र व्यवस्था । अन्धस्य पन्थाः बधिरस्य पन्थाः । स्त्रियः पन्था भारवहस्य पन्थाः ॥ राज्ञः पन्था ब्राह्मणेनासमेत्य । समेत्य तु ब्राह्मणस्यैव पन्थाः ।। इति युवराजं साधु अन्वशात् ।। राजापि प्रतिष्ठाप्य रथमवतार्य कृतप्रदक्षिणोऽभिवाद्य मुनि सान्त्व- यन् सन्निहितांच मैथिलसभा प्रदर्य अगाथेन ।। विष्फारितवीक्षणश्चायं पर्यतोच्छीयमाणकेतुनिवहान् गन्धतोयो- शितषामन् परिष्कारविस्तृतान् विपणिपथान् स्वावल्यापाराकुलैः श्वेतकं त्रु-