पृष्ठम्:अष्टावक्रीयम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । यन्ती प्रास्थानिकानि च मङ्गळानि रचयन्ती अपारयंती शोकनिरोधे शुभोदमुत्पश्यन्ती कथं कथमपि द्रढयन्ती चेतः पाथेयमनुबद्धयाद्वारमनु- व्रज्य समालिंग्य मूर्ध्नि उपाघ्राय आशिषः प्रयुज्य प्रस्थापयामास पुत्रकं ॥ शुभशंसीनि च विहंगमरुतान्यश्राविषत ॥ मधुरतमं चुकूज कोकिलः । मन्द- मनुकूलंच ववौ समीरणः ॥ साक्षतहस्ताश्च तापससुमंगल्यः पुरतः प्रादु- रासन् । विस्मृतनिषेण चक्षुषा विलोकमानायांच तस्यां प्रतिष्ठमानः प्रण- म्य पुरातनान् समालिंग्य मुहृदः आमन्त्र्य वनदेवताभ्यः पथिकमुखेन पन्थानं विचारयन् विनीतवेषः विग्रहवानिवाचारः विद्याविनोदनाकुलित- चित्तः विहायविषाद विश्वस्तविजयः व्यगाहत वनं ॥ स च पन्थानमवतीय सरसीप्वमृतमादधानः वन्यद्रुमाणां वैचित्र्यं विचिन्तयन् समन्तादाहिण्डमानेभ्यश्च तरूणान्नामानि परिपृच्छन् मृगया- व्यग्रतरव्याधमुखेन मार्गसंशयं छिन्दन् कल्हारामोदानाजिघ्रन् समुच्छित- नीबारदर्शनेनारण्यकसंपत्तिमभ्यहन् विश्वस्त मृगपोतक निचयेनाश्रमभुवं साधयन् वृक्षवाटोनिवहन जानपदसान्निध्यमाशंकमानः अतिलंघयामास गन्तव्यमध्वानं प्रायः ॥ सायंसन्ध्या च प्रादुरभूत् । तदानीञ्चाष्टावक्र इच सञ्चारश्रान्तः पाश्चात्यं अर्यमा गिरिमध्यशेत ॥ वन्दिसभेव अष्टावक्र प्राचीदिगपि द्विजराज प्रतिपालयन्ती बभासे ॥ अष्टावक्रहृच्छोक इव प्रभूतमभूदन्धं तमः । प्रभाषटलमिव समकुचत् पन्थाः । पन्थानश्च पा- किंधमाम्संवृत्ताः । पंकजानि वैमुख्यमुपजग्मुः । किञ्चिदिव नाक्षत्रं तेज आविरासीत् । योगेन इव शकुनयो निश्शब्दा अभूवन् । तदा परिसमा- प्य सायन्तनविधि पाथेयापहृतपरिश्रमः पद्मिनी समया परिदृष्टे कस्मिंश्चि- न्मण्टपे शयित्वा त्रियामांत्रुटिमिवात्यवाहयदष्टावक्रः ।। प्रभाते च कृताहिकः उपकण्ठे एव मैथिलस्य राज्ञो भवनं यज्ञ- शालांचावगम्य त्वरिततरया च गत्या अनतिविस्तीर्ण राजमार्ग कंचनाव- गाहमानः दृरादेवागतं बध्यमानाश्वगोयुगं उक्षिप्यमाणकेतुं उद्धृयमानया- जिकर्णचामरं परम्मरताच केनचिद्वेवधारणा अपनीयमानमानुष्यकं सुवर्ण-