पृष्ठम्:अष्टावक्रीयम्.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ अष्टावक्रीयम् । - -- तव्यं सर्वथा पृष्टव्या जननी । अनधिगम्य पितुरुदन्तं तथ्येन किमिव मे जीवनेन । अमुमेव पितरम्मन्यमानः गर्हणमेवमापमिति । चिन्तासंतानाभि- तहृदयः साश्रुभ्यांच लोचनाभ्यां श्वेतकेतुं सदैन्यमबलोकमानः मातुरन्तिक प्रतिष्ठासुराचत गमनायानुज्ञां ॥ श्वेतकेतुरपि सधिक्कारं पुत्रे चक्षुर्विक्षिप्य "नहि वयसो विद्याया वा समुचितमाभाषसे । न सांप्रतमिदं व्रणे क्षारजल- मासेक्तुं ।। क्वासावष्टावक्र: प्रज्ञावान् । क भवान् अतिक्षुद्रधीषणो दुर्मेधाः । नहि भवतामयं दोषः । किन्तु पितॄणां ; यन्मम पुर एव एवमारब्धवानसि॥ अपचेळिमबुद्धयश्चाहितमेव जानीयुः अविनीतता च बलवती प्रतिष्ठाप्र- त्याख्यानरीतिः। प्रज्ञावतामयं प्रथमो धर्मः ; यद्रोषमन्धतमसं प्रतीकार्यमि- ति । उदयमापन्नश्चोष्णरश्मिः प्रथमं विभेदयति वैभावरिकमखिलं ध्वान्तं ।। रोषो हि नाम पर श्शत्रुः । विशेषतो ब्राह्मणाम्य | उपशमहीनेन चेतसा वृथा वहसि वतिनामकल्पं । अतिगेषणश्चान्धएन । तदपसर । मा मम समीपं गमः इति पुण्डरीकमवज्ञाय माधु अष्टावक्र साधु अचिरेण तब , पिता आवाम्यति ॥ मा वृथा आयम्यः । गच्छ उटजं । व्यपाहय शुचं । न खलु धागः कदापि बैकव्यमुपयान्तीत्यनु जज्ञे गमनाय ।। अष्टावक्रश्चोटजं प्रविश्याभिवाद्य मगद्दं मात्रे वृत्तं सर्वमावेद्य पितुम्दन्न नल्बनो बुभुत्मः प्रार्थयामाम ॥ मा च द्विगुणितशोकावेगा संक्षिप्यस्थमयोचत् "भवतः पिता प्रश्रमाश्रमे पितम्दालकाचार्यम्य परि- चरन् विद्या इव मामपि पर्यणेपान !! जानगर्भया च प्रयमाणो नृपसभं गना विद्याकलहेन बन्दिना विजितः तत्रैव परिचरती"ति । तदाच कुमारः विद्यायोधन कुतृहली आहम्म “प्रम्थापय मां विचाय बन्दिसभा विन्देय ॥ को नुग्वन्दु बनने मामपि जेन । सर्वधा पिता मे परिचर्यानो निवर्तिप्यते ।। मा च मां प्रथमक्यसा संशष्य । फलन प्रबृत्तिः प्रदर्शनीया न वचनेन ।। दोयनामानया यह पाथेयमिति ।। मानापि बालिमानमपत्यम्य प्रौढिमानंच विद्यायायाः चिरादर्शनं प्राणवल्लभम्य अनति दरवनितां च नृपमगम्य असहायतांचाष्टावक्रम्य चिन्त-