पृष्ठम्:अष्टावक्रीयम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । अष्टावक्रस्तु यथामति समाधाय तत्रैव कांश्चिदनिवार्यान् सन्देहार्थानुत्था- पयामास ॥ येच श्वेतकेतुनापि प्रतिवक्तुन्नाशक्यन्त । तदात्वष्टावक्र: संतो- षमनुभूय "पितुरंके क्षणमुपवेष्टव्यं । विजयमानाश्च पुत्राः तमेव पारितोषि- के बहुमन्यते । पराजितानान्तु पार्श्वस्थितिरपि परिहरणीये"ति मनसिकृत्य श्वेतकेतुं पितरम्मन्यमानः तदीयमंकमारुरोह ।। तदानीं प्रवृद्धमन्युः पुण्ड- 'रीकः कुशाग्रीयबुद्धिता विद्याग्रहण चातुर्य अनुष्ठानबैलक्षण्यं जितकाशिता- चाप्टावकस्यानुचिन्त्य जातेयः प्रतिकर्तुमशक्नुवानोपि अमूमैयान्तिमद- लंब्याष्टावक्र विनिंदितुमुपचक्रमे ।। अरे जाल्म अनवगम्यात्मवृत्तमानाया- भ्यसनमरण्यरोदनमिव करोति ॥ स्वीयमाभिजात्यमजानन्त एव पाण्डिा त्येन केवलं प्रगल्ममानाः प्रकाशन्ते प्राकृताः ॥ प्रथमतोविज्ञानस्य फलं स्वीयं परकीयंच विभज्य वेदनमिति हि सारासारविवेचयितारः संगिरन्ते ॥ पिणामृणं मोचयितुं जायमानाः केचनामुष्मिनिह च बंधनप्रायमप्रियमा- चरन्ति ॥ क्रमेण कारामपि निनीषान्त । ते खलु महान्तमुत्साहमर्हन्ति न भवादृशाः ॥ ये किलपित्र्येन गुणेन स्वकीयेन पाण्डित्येन परालादन- चणेनानुष्ठितिविशेषेण अविगोतयाच परंपरया अखिलशुभनिदानेन विन- येन च विराजन्ते ।। सर्वथा नाहसि मम पितुरंकमारोढुं । जातहर्षाश्च जडा जगति असीमानमेव व 'मानं लिप्सन्ते । बहुधा भवान् दृष्टमहिमा ; यद्विद्याप्रवचने परीक्षायांचाखर्वमेव गर्वमाविरकार्षीत् ॥ अपि जानासि । गुरूपदेशवेळायां स्वप्म्यामि ।। आस्तां वृथा भवतोव्यथाकारिणा वचनेन । इदमनुचितं ; यन्मामेवमपहास्य मम पितुरंकमारुरुक्षति । विरम वृथा संर भात् इति ॥ सदाच रश्मिना निवर्त्यमान इव रणवाजी वीतकर्मव्यथित इव वारणेन्द्रः शैलप्रतिहन्यमान इव प्रवाहः छपेटिकाछिदुर इव छात्रवर्गः गळहस्तिकानिष्कास्यमान इवार्थिजनः दीनदीनस्वभावः तरळनयनः विह्व- लङ्गः विषण्णवदनः विनिश्वसन् अनवगतार्थश्चाष्टावक्रः कुतोवाभ्रमः । कथन्वेकपदे एवं प्रक्रमते । ज्ञात्वा खलु प्रतीकाराय प्रयति- "कथमिद ।