पृष्ठम्:अष्टावक्रीयम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । ननृतुः। मृगपोतकाश्च महतानन्देन पुप्लुविरे । वायसोऽपि वांछितार्थ वाशितेन व्याचख्यौ । इत्थं शुभसूचकानि तानितानि लक्षणानि प्रादु- रासन् । आचार्योऽपि मंगळसूक्तानि जजाप । जातकर्म च जातमात्रे व्य- धत्त । कुमारभृत्याकुशलाभिरारष्टगृहमासेदुषीभिः तानितानि औषधानि मत्थ्यभोजनानि कारयामास । कामत्सु दिवसेषु प्राप्त च एकादशेऽहनि शिखामार्जितायां पुत्र्यां श्वेतकेतुना समाहूतेषु आश्रमिषु कुमारस्य शारीर- बक्रिमाणमनुरुद्ध्य अष्टावक्र इति नाम अकरोत् । अष्टावक्रश्च जातमात्र एव शोभाविशेषण वैदिकाशीर्वचनवैभवेन वृद्धतापसीनां सानुग्रहवीक्षणेन च 'कञ्चनांगिकमतिशयमादधानः परं विरेजे। अङ्गवक्रिमापि अविरतदर्शनोत्सुक कन्यकानेत्रपीयमान इव तेजःपुञ्जसंपूर्यमाण इव तत्तदंगेषु कचिल्लीन इव क्वचिदाच्छाद्यमान इव क्वचित्प्रभावितान छुरित इव तस्य लावण्यमतीव पुष्णातिम्म । अयश्च शिशुरघिडोळमुत्तानशयनः मातुरुत्साहमन्यूनमक- 'रोत्कदाचिद्भित्तिकालंबनेन सञ्चरमाणः पदेपदे पतन् पार्श्ववतिनीनां प्रहर्षण जनयामास । कतिपयेषुमासेषु पात्रीहस्ताः अन्नादिकमभ्यवहारयित्रीः ति- रोभवनेन व्यथयन् विचचार पुरंध्रीः । सगद्गदवचसाच वृद्धाननुकुन्निव चारुभाषितुमुपाक्रमत । पांमुक्रीडायां गुप्तवस्तुनिर्भासने च परं प्रावीण्यं प्राप । विहारादिप्वपि अस्यापथसंस्पर्शनं नाभूत् । एवं कृतचौळमेनं मा- तामहः द्विवर्षजातेन ज्येष्ठेन श्वेतकेतुकुमारेण पुण्डरीकनाम्रा सहसमुचिते वयसि पञ्चमे उपनीयाध्यापयामास व्रतानुष्ठानं आम्रायं अङ्गानि इतिहा- सान् विद्यास्थानानि उचिताश्च कलाः धर्मसूत्राणि सत्तर्कान् अन्यांश्च तात्कालिकान्विद्यासमुदयान् । अयंच कुमारं पुण्डरीकमप्यतिशयानः अन- न्यसाधारणेन वाग्मिताविर्भावेन वाचस्पतिमप्यवधीरयन् व्रतानुष्ठानवैखर्या च विभावसुं विप्रभं प्रकल्पयन् प्रतिक्षणं विद्याविशेषग्रहणतत्परोऽभूत् ।। सर्वाश्च विद्याः प्राक्तनतपोमहिमसमासादिता इव स्वयमेवाविवि॒भूषवोऽपि अतिशयाधानलिप्सया केवलमाचार्य व्याजमवलंबमानाः अचिरेणैव एका- यन भेजुरेनं ॥ अयमप्यतीव चिन्तनाविशेषेणासामातित्थ्यमिव कारया