पृष्ठम्:अष्टावक्रीयम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । कठोगर्भायाश्च मम वैजननो मासो मासाभ्यामागमिष्यति ॥ न जाने । कथं सर्वमुपपन्नं भविष्यतीति ॥ श्रुतवचनश्च कहोडः तस्मिन्नेव दिवसे प्रतिष्ठासुः श्वेतकेतुं नियोन्याश्रमरक्षणे विशेषतो भगिनीविषये कृतभोज- नोऽहाय लब्धपाथेयः सायमेकस्मिन् आश्रमे परिसमाप्य सायन्तनी संध्यां भुक्तपाथेयः परश्वःप्रभातमतिक्रम्य प्राविशद्यज्ञवाटीं मन्ध्यंदिने मैथिलराजस्य तदा चानुष्ठिताचारः कहोडः नृपसभं प्रविश्यात्मनो विद्या- समृद्धिमख्यापयत् ।। तत्र मैथिलेन राज्ञा नियुक्तः प्रकृष्टविज्ञानः पण्डित- मण्डलोपिण्डीकरणधीरेयः प्राश्निकपदं लंभितः विख्यातो बन्दीतिनाम्ना परपरिभवप्रख्यापनपथापारीच्युतसञ्चारनिपुणः कोपि कहोडेपि कञ्चन का- लिक प्रश्नप्रकारमद्भाबोधयत् ॥ यावताचायंसाधूत्तरन्नप्रत्यपद्यत तावतैव पूर्वपण्डितानामिवास्यापि जल निमजनं दण्डं व्यधाद्वन्दा ॥ कहोडोपि आत्मीयपाण्डित्ये निर्विद्यमानः आ मरणादात्मनः सेवकता अङ्गोकुर्वन्नन्त- जले निमज्य पाताळे वितन्यमानस्य यज्ञम्य पर्यचारीत् ॥ सातु कहोडपत्नी चिरायात पत्यौ परां दुःखसन्ततिमनुभवन्ती सकृदवाहि स्वीकृताशनाभवत् । न वेणीसंस्कारमाचरत् । न गन्धमाल्ये बिभरामास । नवाग्रहीत्तांबूलीदळचर्वणरसास्वादं । इत्थं याति दःखदाघ संतोषरहिते सन्तापमेदुरेच वासराणां गणे बनान्तरानुपावृत्ताय पित्रे स्वीयं सर्वमपि वृत्तं श्वेतकेतुनिवेदनादंडितं निवेदयामास करुणपरिंदवनीय तपस्विना ।। आचार्यापि प्रणिधानन वार्ताप्रसरणेनच जामातुरुदन्त विज्ञाय उपायं कमप्यनुत्पश्यन् श्वेतकेतोः प्रस्थापनऽपि प्रायसी पीडामहमानः दुहितुः परं समाश्वासनवचसा जीवितं धारयन् अतिवाहयामास कति- चनानेहसः ॥ एव स्थिते सा तपास्वना कञ्चनापवरकमधिशयाना तापसवृद्धाभी- रक्ष्यमाणा अनतिकृच्यादेव शुभंयौ मुहूर्ते नारदकल्पमष्टधाङ्गवक्रिमाण- मागतं तेजोमयं कञ्चन सुतममृत ॥ यस्मिंश्च जातमात्रे दिशस्सर्वाः प्रसा- दमासेदुः ।। समीरणाश्च मन्दमन्दं ववुः ॥ मयूराश्च प्रकाश्य कैकाः