पृष्ठम्:अष्टावक्रीयम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । २३ मिति कृतनिश्चयमेनं कहोडं " कथमनाचार्यशिक्षित इव स्वैरमध्येतुमारभ- से कालश्चायं निशीथः सन्ति बहूनि यक्षांसि अध्ययनग्रहणलोलुपानि अकालाध्ययनात् अनध्ययनमेव ज्यायः ॥ अयञ्चाष्टमो निषेधः । अह- मपि कुक्षौ वसामि ॥ तावकीन एवायं । गर्भवासदुःखादतिरिच्यते भव- तोऽध्ययन श्रवणखेदः । इति कुक्षिस्थः शिशुः प्राबोधयत् ॥ तदानीश्च उत्पन्नकोपः कहोडः " मयैवायमुत्पादितः सिराभिर्बद्ध्यमान एव एवं गर्भ- स्थः समनुशास्ति । कथमनालोच्य पितृभावं जातमात्र एवानुशासनेऽतीव यतते ।। काले अशिक्ष्यमाणाश्च बालकाः विपथप्रवर्तने बद्धादरा भवेयुः ।। अयमेव हि पितुराचारः यद्यप्रवृत्तानां विशेषतो दण्डनन्नाम ॥ इति संपधारयन् उपस्पृश्य "रे शिशो यतस्त्वं मामष्टधा न्यषेधीः अतस्त्व- मष्टावक्रो भविष्यतीति शप्त्वा विरम्याध्ययनात् श्रमेणाधिस्थण्डिलं सु- प्वाप । कुक्षिस्थोनापि शिशुना अनुभोक्तव्यः कर्मविपाकोऽयं । कृतानि सुकृतानि दुष्कृतानि वा तमेवानुगच्छन्ति ॥ जन्मान्तरसञ्चितं पापमपनो- दितुं किल जननीजठरे वासो विधिना विहितः । तथैवायं कश्चनापनो- दनप्रकारः । पिताचायमतीव उपकुरुते । अतो न वृथा कलहः करणीयः इति तावतैवात्मानं नियम्य प्राकृतशिशुरूपप्रमुषितपूर्ववृत्तः तृष्णीमुदरे अशयिष्ट ।। तदैवचास्यांगान्यष्टधा वक्रिमाणमभजन्त ।। कहोडश्च स्वापादुपलभ्य प्रबोधं पूर्ववत् पारायणपरायणो निवृत्य प्राभातिकं कर्म यावदाश्रममागमत् तावत् पत्न्यपि पितुरनागमनेन खिद्यन्ती पतिदर्शनेन निगृह्य शोकमित्श्रमाचष्ट ॥ आर्यपुत्र भवतः श्वशुरपादा ना- गच्छन् । श्वेतकेतुरपि तदागर्म प्रतिपालयन् ममापि साहाय्यकायास्मिन्ना- श्रमे वर्तिप्यत ।। मैथिलम्य राज्ञो वितरणसमयश्च सन्निदधाति ।। प्रारब्ध- श्व सत्रदीक्षाप्रवेश इति प्राहुणिकाः कथयन्ति ॥ अल्पीयानेवान्तराळिकः कालः । यदि विना परिश्रममवाप्यते भूरि वित्तं । तर्हि कोवा प्रतिषेधेत् ।। चिन्तनीयश्चायमयमर्थः यत् भाविनः कालस्य कथं शारीरयात्रा निर्वहावहे यावत् इति ॥ शोचनीया चावयोर्दशा ।। नाताब भवादृशानामुपदेष्टव्यं ।