पृष्ठम्:अष्टावक्रीयम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । रेण अनवरताध्ययनेन च कहोडः कालं गमयामास ॥ अतिक्रामत्सु चाहस्सु तत्कालपचेळिमेन महदनुग्रहेण, प्रतिबंधक दुरितदूरीकरणेनवा साचाचार्यसुता गर्भमधत ॥ जाता च दोहदेषु प्री- तिः । क्रमेणवपुः काश्यमाप ॥ पाण्डिमाच वपुषि पदन्यासमकरोत् । नि- श्वासाश्च समधिकाः प्रादुरासन् ॥ करणीयेष्वपि कर्मसु श्रमाद्वैमुख्यमभ-, जत । मयोपि क्रमेणात्याक्षीत् ऋशिमानं ॥ कुचावपि नीलमुखौ प्रत्यह- मवर्दैतां । तदानीमाचार्यः सभार्यएव श्वेतकेतु सजानिमाश्रमे निधाय सां- वत्सरिकेष्टिं अनुष्ठातुं यज्ञियद्रव्याण्याजिहीर्षुः द्वित्रान् मासान् समचा- रीत् ॥ अतिक्रान्तेषु कतिपयेषु मासेषु मैथिलेन प्रेषिताश्च दूताः तत्र तत्राश्रममण्डलेषु इत्थं राजाज्ञां प्रकटयामामुः । “अनुष्ठीयमाने च सत्रक- मणि वन्दिना विदुषा परीक्ष्य संमानना अनुष्ठास्यते पण्डितानां । वित्ते- यत्ता तु न निष्कशतादपहीयेत ॥ अथवा वंशक्रमेण पाल्यमानो महान् ग्रामो वा ॥ आजिगामिषवश्च मासात्पूर्वमेवागच्छेयुरिति" श्रुत्वा एतत् कहोडः अतीव ईषणा कोटौ आटीकमानमानसोबभूव ॥ अनेषणः द्विजा- तिः अचपल: कपिः अप्रमादम्तारुण्यमद इत्येते जगति दुर्लभा ।। प्राप्तकाले तस्याम्सीमन्तिन्याः पुंसवनादिकं यथाशक्ति चकार | धृतगर्भया च देव्या प्रेष्यमाणः सभां जिगमिषुः पाण्डित्यभ्रंशमाशंकमानः आवर्तयति म्म गृहीतान् सांगानपि वेदान् विनाकालनिर्णयं । जातुचित् अनवरताध्ययनध्वनिमुखरिताशः पन्ती भार्या समया विभक्तासनो या. वान्नेशीथमधीयानः कहोडः "मा कलय आम्नायावर्तनमकाले इति निषे- धाक्षराणि कानिचिदश्रुणोत् । "श्वः परश्वो वा राजसभा प्रवेष्टव्या कथमनु- पस्थिताध्ययनः समहणां लिप्सेत | अकाले निषेधश्च ग्रहणाच्ययनं विष- यीकरोति ।। न तु धारणाम्" इते विमृश्य पुनरपि अद्ध्येतुमारभत ॥ तदा पूर्ववदेव निषेधवचनं शुश्राव ॥ कोऽसौनिषेधतीति जातत्वरः चतसृषु दि- क्षु दिवि भूमौ च चक्षुर्विक्षिपन्नपि नापश्यत् कञ्चन ॥ परन्तु निषेधवचनं यावच्चक्षुरीक्षणमभूत् । तदा वक्तुरदर्शनेन जातकोपं “ ज्ञायते चेत् शप्स्या- --