पृष्ठम्:अष्टावक्रीयम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । + रूपा शुचिता, शुचितानुकारिणीभक्तिः, भक्तिसदृशीचातिथिवर्गावाप्तिः , अतिथिवर्गसमुचितान्युपकरणसंपादनानि इति परस्परं सविशेषाणि व्यधायि- षत ॥ यस्याः खलु, लतायामिवबन्धुवर्गेषु प्रेमानुबंधः, आश्रमवृक्षकेष्विव स्वाङ्गेषु स्नेहदर्शनं, कुरवृकवृताविव कुन्तळभरेषु परिशीलनाप्रकारः, सखी- प्विव पतिचरणशुश्रूषासु भावोत्कर्षः देवतास्विवातिथिवर्गेम्वादराधिक्यं अन्धकारोध्विब खलेषु चक्षुरनुन्मीलनं , स्वाक्यवेष्विव आवसथिकेषु पार- कर्मपरिपाटी मातरीव त्रेतायां त्राणप्रावण्यं असत्येष्विव कामुकेषु बागनुलासः उदधावियाशये दाwञ्चाभवत् ॥ या तु चञ्चलतां विद्युति नबुद्धौ, कठिनतां "प्रावसु नचेतसि, कौटिल्यं पलाशकुममेषु न भावप्रकाशेषु , चद्मतां नालापेषु नातिथिसत्कारेषु, खण्डनं शुष्ककाष्ठेषु नाज्ञामु, प्रतिलोमगामितां आवर्तेषु न समुदाचारेषु, कलुषतां वार्षिकनदीप्रवाहेषु नानुष्ठानविधिषु इति नियमयन्ती नियमपरा नितरां रेजे ॥ सायं क्रमेण बसन्तेनेवाचार्यगोत्पाद्यमाना स- लिलसेकेनेव प्रत्यहमन्नादिना वर्धमाना मालाकारस्येव उपदेष्ठुरसिधाराचार शिक्षणेन चारूलाम्यमाना वसन्तसमीरणेनेव वपुषाप्रतिपन्नलावण्यांकुरा - तुनेव वयोविशेषेण जातपुष्पा कुमुमोद्गमेनेव विभ्रमाविर्भावेण शोभमाना- मधुकरेगेव पत्या समाम्बाद्यरसा फलोदयस्येव अपत्यम्यअलाभेन किञ्चि- दिव न्यूनतां भजन्ती वरिवम्यामुखेन केबलमात्मानं प्रीणयन्तीप्रौढीभवन्ती लतेव चीरमस्थात् ॥ चिरयन्त्याञ्चास्या अनपत्यतादशायां वन्ध्याश्रमवृक्षदर्शनेनेवात्मनो- धृतिमविन्दन्नाचार्यः तात्कालिकानि रक्षाबन्धनानि, प्रत्यहमनुष्ठेयान्यश्वत्थ- प्रदक्षिणानि, काकबलिभूतानि दद्ध्य नानि, शुचिमाझ्यानि सन्मत्रावर्तनानि, विशिष्यवितीय गणान्यातीयोपकरणानि, अनारतमनुष्ठीयमानानि तापसी- समाराधनानिच साधु संपादयामास दुहितुः ।। सन्निहितावसथतया चाचा- यस्य अनवरताभ्यसनीयतयाचाधीतबहुळशास्त्राणां कुशलतया च धर्मप- न्या: अजातपुत्रकतयाचात्मनः बहुळतया सतीर्थ्यवर्गम्य अजानन्नेव कौ- टुंबी वृत्ति सम्ध्योपासनेन, वैश्वानरपरिचर्यया, देवताराधनेनातिथीवर्गसत्का . .