पृष्ठम्:अष्टावक्रीयम्.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । १९ सहमानः शुभंयौ मुहूर्ते त्वरयामास वधूव वेदिमुपागन्तुं । तदानीं प्रभातप्रभृति अ- लंकरणाय प्रवृत्ताःवृद्धाः अभिज्ञयुवतयश्च प्रथमतश्शिखामार्जितायाः अ- भिनवैराहितशोभैश्च ताळीपत्रैः ताटंकशाभां, वेणीकरणेन कौशिकी भूषां, कुंकुमचन्दनैश्च ललालाटिक परिकर्म,अलक्तकरसेन पादप्रसाधनं,शलाकाज- नेन विशाललोचनपरिष्कारं, पाण्डुरशंखेन बाहालंकारं, क्षुद्रशंखिकाभिरूमि- काविधि, विचित्रतरविन्यासविख्यातहेममूत्रिकया कण्ठभूषणं, कुरवकमालती- कुसुमैमालिकारचनाञ्च, विधाय अहते मङ्गल्येच वाससी परिधाप्य, सामयिकांश्च , धर्मानवबोध्य वेदि स यः कुमारिकाद्वयं तत्तदीयाः मापयामासुः ॥ उभौच कुमारौ यथोचित्तमलंकृत्यातिपतनं कालस्या- पुरोधाः प्रवेशयामास तत्र प्रदेशे । आगतास्संबन्धिनः पण्डिताः अन्ये च यथायथमासनं भेजिरे । तत्र द्वयोरपि जाया- पत्योः परस्परं प्रच्छन्नप्रसरा आहितकूणीभाबमाधुर्या स्वच्छन्दाधकाशा- •लाभेन चिराय नमिळन्ती पुरस्थितजरठजनसमासादितभीतिः मन्दाक्षमन्दि- ततारका श्वेतत्रिभागावशेषितकनीनिकाविन्यासचतुरा प्रेमप्रकर्षव्याख्यात्री रसाद्रा दृष्टिः सरोजे इव मधुकरी सौत्सुक्यं पपात ।। तदनुच पुरोधःप्रद- शितेन विधिना प्रणम्य तौद्वाबपि जायापती उपाक्रमेतां वैवाहिकविधि विधातुं । तत्रच श्वेतकेतुमश्मरथो मनीषी सगोत्रप्रवरं आत्रिपूरुषमाय स्वामपि कन्यकां तथानिवेद्य उदकधारया सह संपूज्य वराय ददौ ।तदैव उद्दालकाचार्योपि सपत्नीकः कहोडमामन्त्र्य कल्याणी सहधर्मचारिणी निवेद्य कहोडपाणिना अस्याः पाणिं ग्राहयामास | द्विजातिवरिष्ठाश्चाशि- षस्समभ्यधिकाः प्रयुञ्जानाः आक्षितानधिशिरः आरोपयामामुः वृद्धाः ।। मुनिकन्यकाश्च सहर्ष गाथाः मुक्तकण्ठं कलञ्चजगुः ॥ तदानींवरणलजा- विभूषितौ द्वावपि वधूवरौ सप्तपदी परिक्रम्य लाजैर्नुहुवतुः । इर्थन्निवयंमा- ने विवाहे उभे अपि कुमारिके आत्मनोः कृतकृत्यतां वीक्षणविशेषेणाभि- व्यञ्जयन्त्यौ महानिधिलाभे इव परांतुष्टिमाविश्वक्रतुः ॥ संबन्धिनः सह- र्षा अभवन् । ब्राह्मणाश्चसमतृप्यन् । जरत्यश्चानुरूपवधूवरदर्शनेन चक्षु.