पृष्ठम्:अष्टावक्रीयम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावकीयम् । .. सयोरुभयोरुद्वाहाय संभारान् संभरितुमाज्ञायान्तेवासिनः सूपादीनाभ्यवहा- रिकांश्च यथावकाशं यथालामञ्च समपादयन् ॥ कल्याणपूर्वदिनेचाचार्याणी साकंपरिमिताभिः बन्धुवृद्धाभिः साक्षतकुंकुमपात्रहस्ताभिः यथाचारमाश्रम- स्थिताः कुमारिकाः वृद्धाश्च सुमंगलीयथासमयं समाह्वयत् ।। आचार्योप्यन्ते- वासिमुखेन सर्वेभ्यो निवेदयामास सुतापरिणयमपि ॥ कल्याणविळंबमस' हमानइव भानुरपि झटिति सागरे ममज ॥ आचार्यसुनापरिणयमहोत्सव- माशानामाशुबोधयितुमिव सानुरागा सायन्तनी क्षणादेवदुद्राव ।। द्विजरा जोपि साक्षादानन्दमनुभुभूषरिवनभसो मध्यमानञ्छ । प्रभातायाञ्च शर्वर्या आचार्यादयश्च महान्तः स्नातोत्थिताः कलित- पुण्ट्राः अर्थम् समर्प्य जलाञ्जलीन् कृतोपस्थानाः यावता आश्रममुपावर्त- न्त तावतैव कुतूहलिनश्छात्रास्तदन्येच बाह्य आभ्यन्तरेच चत्वरे विधाय- कायमानं कदळीस्तंभैम्सतोरणैःपरिभूष्य महायोगिनां पण्डितानां मन्त्रकृतां छात्राणामन्येषाञ्च यथार्ह विष्ठरादिभिः स्थानं विभज्य कृतप्रातराह्निकाः प्राञ्जलयम्समागतानपरिभूय सभ्यश्चयितुं धृतकच्छाः विनया इव मूर्तिमन्तः उपाश्रममे के उपद्वारमन्ये अधिचत्वरमपरे कतिपयेच महानसे इति धृत- मर्यादाः अप्रमादेनाभ्यहया ईयाञ्चक्रुरम्यागतान् । आचार्याणीप्रभृतयश्च प्रम- दाः आभ्यन्तरे चत्वरे चतुरश्रे वेदिके द्वे निर्माय सर्वतश्च रङ्गवल्लीबिलेखन चातुर्येणाचित्रीयन्त भित्तिकाः प्रघणान् प्रांगणानिच ॥ तत्र पौराहित्य मभ्युपगतः वाव्याणिः स्वीयेन लोहजंघेन अन्तवासिना समागत्य उप- वेदि प्रकल्प्यानि मार्तिकानि शरावाणि अंकुरस्थालीपात्राणि प्राज्याज्यभा. जनानि लाजपूर्णानि शरावकाणि आर्द्राक्षताहितशोभानि नीरंध्राणिचालि- नीकानि देवताबलिभाजि पिशंगवर्णभामुराणि कर्करिकानिकराणि साग्रा- णि कदळीपत्राणि हरितायमानाः कुशपूली: अतिशुष्काःस्थविष्ठाश्च परि- संख्याय निबद्धाः समीधः सन्निधिस्थापितानि उदकुण्डादीनि उपान्तकल्पि तञ्च कश्चिमश्मानं आग्नेयनञ्चतुन्दिलपात्रं सर्षपप्रभृतीनिरक्षासमालंभनानि हरिद्रितान्युपवीतमूत्राणि अन्यानिीहितण्डुलप्रभृतीनि यथावकाशमुपपाद्य