पृष्ठम्:अष्टावक्रीयम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ENTRE KUPPU: **** SASIE RESLARCH STITUTE MADRASA इत्थं सुमङ्गाया दक्षिणोत्तरतीरं सर्वमपि ऋषिकुटुंबकेन च्छात्रवर्गेण चाधि- ष्ठितं विरेजे ॥ व्यतीते च शिशिरऋतौ वसन्तसमयोऽपि कहोडमनुकुर्वन्नु- दियाय ॥ तथाहि तीव्राणि दुश्चराणि ब्रह्मचर्यव्रतानीव जीर्णान्यमधुराणि पर्णानि समापयति ॥ मौसलनानेन संभृतशरीरमलानीव शिशिरकालोपचि- तानि अवश्यायपिण्डातकानि दूरीचकार ॥ मूर्भाधृतानीवेन्धनानि अव- रोप्य हर्षमिव पल्लवांकुरान् परिपोषयति ॥ विधूयाज्ञानान्धकारं प्रहर्ष- यति म्म पांडित्यफलोद्गमप्रदर्शनपरिपाट्या ॥ श्रुतीरिव मायूरीः केकाः प्रगुणयति ॥ केशश्मश्रुनखानीव याप्यानि तमालपर्णपलाशमुकुळानि परि- त्यजति ।। अच्छतरज्ञानमिवामृतदीधितिमाविष्करोति । अनवरताध्ययन- पिव सदागतिं सृजति । परतन्त्रतामिव कुटजसन्तति क्षिणोति ॥ स्वात- न्त्र्यामेव दर्शितफलां चूतवाटीमकूरयति || विद्याव्रतसंगमिव नवमालिका- सहकारसंपर्क सरमाविष्कुरुते ॥ यस्य खलु कहोडस्येवानतिचिरेण माधवी- शोभा परमरमणीया भविष्यति ।। तादृक्षेच सममये पुष्प्यत्पलाशे संलपच्छारिके कूजरिएकयुवतौ मि- कन्मिलिन्दसंराये वेल्लत्सदागतौ अंकुरत्पल्लवे वसन्ते चैत्रे मासि पूर्वस्मिश्व- पक्षे सुभगंभावुकतारागुणोपेते दिवसेचैकस्मिन् श्वेतकेतुं पुरस्कृत्य उद्दा- लकादयः उदित्वरहर्षाः प्रतस्थिरे कन्याबरणाय प्रगुणगुणाभिः कर्णजा- हलंबमानताळीपत्रताटकाभिः कुंकुमच्छरितललाटपट्टिकाभिः जातीकुसुम- मालासमुल्लसितकेशपाशाभिः करधृतफलभस्त्रिकाभिः उलूलुध्वनिभूषितम्- खीभिः प्रमदाभिः सह समझोत्तरतीरं ॥ तत्रचोत्तरतीरे परिष्कृतायां पर्ण- शालायां परितः संस्तीर्यमाणेषु वेत्रासनेषु उपवेश्य समागतानुद्दालकादीन् अनतिक्रम्य समुदाचारं प्रख्याप्य वाग्दाननिश्चयं इतस्तृतीयेदिवसे तत्रैव वयं समागत्य अनतिलंध्य भवदाज्ञां निर्वतयामो दारक्रियांपुरेति सभाया- मुत्थाय वदन् अश्मरथः साधु तेषां सम्माननामकल्पयत् ॥ तत्रैव तां रज- नीमतिवाह्य श्वःप्रभाते कृतप्राभातिककर्माणः आचार्यप्रभृतयः तस्मिन्नेबन्धु- समाजे कहोडाय कन्यका मदीया दातव्या तम्मिन्नेव मुहूर्ते इति निश्चित्य -.