पृष्ठम्:अष्टावक्रीयम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । दोषानभिष्वंगिषु भवादृशां वचस्मु जाने प्रामाण्यमनुपमं । पितुर्वचनप्रामा ण्याद्धि रेणुकानन्दनः मातुश्शिरोऽच्छिनत् ।। विचित्रा एव चेतसां प्रवृत्त- यः ॥ जायमानश्च सन्देहः गुरूपदेशेनापाक्रियते ॥ अतः पृच्छामि ॥ मा च भूदमुष्मिन् प्रतिघा ।। न हि बिन्दुपरिमितोपि व्यत्यस्यते भवता- माज्ञाप्रकारः ॥ चेतसि समारूढश्चार्थसन्देहः विनार्थनिर्णयं न नश्यति । भवतो विद्यावश्येनामुना अपत्यपर्यायेण कथं भवदीया कन्यका परिणेया स्यात् गुरुवच्च गुर्वपत्ये वर्तनमनुशिप्यते छात्राणां । श्वेतकेतावपि दृढा भक्तिराबद्धेति" ॥ निशम्य आचार्यः प्रहसन्नर्थतुन्दिलेन अपि न जानीषे देवयानी कथामिति वचसा सावहेलं प्रत्युत्तरयन् क्रियतां मदाज्ञेति राद्धान्तयन् कहो- डशिक्षणाय श्वेतकेतुं कटाक्षयन् पुरस्थिते सरसि माध्यंदिनं कर्म कर्तुम - गात् ।। श्वेतकेतुश्च विषयभेदेन व्यवस्थापयन् कहोडमकलुषहृदयं चकार॥ स चाङ्गीकृत्य सर्वं व्रतस्नानपकारं श्वेतकेतोशिशक्षमाणः एकमृतुं गमया मास ॥ म्सुमंगोत्तरतारवासिनः पारायणपरायणाः वृद्धाः समुचिते काले उद्दालकेन अयाच्यन्त श्वेतकेतवे कन्यकां ॥ ते तु अनामिव वृष्टिं अकु- सुमोदयामिव फलसमृद्धि अखलसंबाधामिव बुधगोष्ठी असत्यदूरीकृतमिव प्रियवचनं अनुभूय परमांधृति अनुक्षणं " अहो धन्याम्मः यल्लब्ध इदानी. महालकम्य संबन्धः ॥ अन्यदिदं कौतुकस्थानं यद्गुणवान् श्वेतकेतुरस्याः पतिरिति परं प्रहृष्यामः ॥ यत्साद्धितमा उद्दालकार्यपनी कुमारिकायाश्श्व- श्रूः नश्च संबन्धिनी। निरस्तश्च विधेविरूपघटनासंकल्पः । यत् कुलेन शीलेन आभिजात्येन साधुतमाचारेण सरसभाषणेन चातीव महितासंब- इति वरिष्ठगुणप्रकाशिका वाचः विस्तारयन्तः विशिष्ट- मानन्दमन्वभूवन् । तदा उभये च समुह्य " वसन्ते प्रादुर्भवति निर्वर्तनीय उद्वाह- विधिरिति निरचैषुः ।। उभयेऽपि च्छात्रा-बन्धुभ्यो भावुकं निवेदयितुं प्रैष. यन् । विज्ञातश्वेतकेतृत्सवाः यथाकालमागच्छन् कौतूहलेन बन्धवश्छात्राश्च । धिनो जाताः "