पृष्ठम्:अष्टावक्रीयम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. अष्टावक्रीयम् । इत्थंभूते च व्यतिकरे विरमयन् विशेषाध्ययनानि अंकुरयन्आतीश- शिरान् हैमनपवनान् प्रकल्पयन् पथः परिशुष्ककर्दमान् परिम्लापयन् पङ्केरु हवनानि परितापयन् पान्थनिवहान् गाधयन् सरित्प्रवरान् उल्लासयन् उप- सरणोक्षणः उपक्लेशयन् उद्यानलताः ज़ुभयन् जंभीरवृक्षकान् पिशङ्गयन् शालेयक्षेत्राणि उद्दीपयन् राजवर्गान् उदग्रयन् त्वचिसारान् प्रभूतयन् पाण्डुर सैकतानि उन्निद्रयन् शाईधन्वानं उपद्रवयन् शरदं संघटयन यूनां मत्तका- शिनीस्वयंग्रहपरिष्वङ्ग उदञ्चयन् श्वश्रेयसमार्गान् उदियाय हैमनोवासरः ॥ तदाच तैप्यां पूर्णिमायां ऋषीन् आचार्यानन्यांश्चाभ्यर्हणीयानभिपूज्य यथाविधिगृहीतस्याध्ययनस्याज्ञानागतान् दोषान्निवर्तयितुकामः उपोप्य पर- दिने आचार्यम्य यज्ञियेमाहरणमनुष्ठाय निवृत्तमिथ्याधीतदोषः कहोडः आचायान्तिकमासेव्य गुरुदक्षिणां प्रणम्य प्रार्थयामास । आचार्योंपि तदीया शुश्रूषामेव बहुमन्यमानः प्रशस्य दृढतरां भक्तिं प्रयुज्यचाशिषः उपाप्राय • मूर्धनि तमित्थमाबभाषे ॥ "अये वत्स कहोड संप्रति युक्तः कालोद्वि- तीयाश्रमाय ।। बिनाआश्रमान्तरपरिग्रहं नंसाधुमन्ये स्थितिं भवादृशानां । ताः खल्वन्यादृश्यः तेषां प्रकृतयः ॥ येच जातमात्रा एव महान्तं वैरङ्गि- कस्वभावमवाप्य परया ज्योतिष्मत्या वृत्या पश्यतः लोकोपकाराय केवल- मवतरन्तः पृथिवीं प्रवर्तयन्ते नैष्ठिकचर्यायां । ते तु परमं साहसमाचरन्तीति योगशास्त्रमुद्घोषयति ॥ अननुभूय वैषयिक प्रवर्तमानो विरागिपथे न चिरमद्धातिष्ठतीति हि निदानं महतां गार्हस्थ्यस्य ॥ किंबहुना वातापि- नियन्ता च तत्रभवान् कुंभसंभवः चरमे वयसि लोपामुद्रया सहचरितधर्मा बभूव ।। अतो भवते मम कुमारिका आयुप्मती सहधर्मचारिणी दातव्यति में निर्णयः ॥ अनतिचिरेण व्रतस्नानमपि भविष्यति । सन्ति पक्षान्तराणि धर्मशास्त्रेषु देशं कालश्चानुरुद्ध्य ॥ क्रियतां गौणोपि व्रतविधानमार्गः ।। मामकसङ्कल्पश्च इत्थं । वसन्ते पुण्यदिवसे भवतः कुमारिकायाश्च उद्वाहा निर्वर्तनीय इति वचनं व्याजहार ॥ श्रुत्वाचेदं कहोडः सम्मूछितलज : स्वेदभिःपरीतमूर्तिरवनम्य वदनं सगद्गदकण्ठः पुनरवादीत् ।। "आचार्याः