पृष्ठम्:अष्टावक्रीयम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । -- .. संकल्पः । इदानीमन्तेवसंश्च कहोडः अनतिचिरेण स्वास्यति ॥ सद्गुण- श्चायं ॥ सर्वविधेनापि मां शरणमुपागतः । किन्नजानीषेऽस्य कुलीनतां व्यसनितां चारित्रश्च ।। अविचारः खल्वनर्थाय ।। उभयोश्चानयोः उचितो विवाहविधिः ।। प्रायेण मन्ये तथैवानुष्ठातव्य इति ॥ ततश्च सा साध्वी मधुरमुपसञ्जहार ॥ "नजानेकिमपि ॥ विधि- प्रतिनिषेधाभ्यां किलाहमवगच्छामि हितमहितं वा । कुलवधूनां गोपायितारः पतय एव । विना अमितसुखदातारं पति कावान्या देवतानाम । चापल- मेव मामचोदयदेवं ॥ क्षम्यतां । विदितवेदितव्याश्च प्रभवंति भवाशा लोकस्य शुभमशुभं वा प्रकल्पयितुं ॥ अनुरूपश्च कहोडः कुमारिकामह- तीति सन्निहितोटजवास्तव्यानां वृद्धतापसीनामवगाहनकालिको वचसां प्रचारः । श्वेतकतवे च उत्तरतारवास्तव्याः कांडलावपितामहादयः अमु- माश्रममनुपदमागच्छन् इति श्रूयते ॥ किमधिकजल्पनेन । दीयतामाज्ञा । तमी च विभातपाया । आवसथिकाश्च व्यापाराः ब्रह्मीभवन्ति" । इति. प्रणम्य लब्धानुज्ञा अन्तः कुटीरं आससाद ।। आचार्यश्च प्राभातिकं कर्म परिसमाप्य कहोडमध्यापयन् गमया- मास कञ्चन कालं ॥ श्वेतकेतुरपि अनुष्ठितस्नानकधी सर्वोपभोगक्षमाया- श्रमाय सन्नद्धः कहोडमपि करुणयान्वद्ध्यापयन् तारामैत्रीमाबबन्ध ॥ क- होडोपि अल्पीयम्त्वादयेतव्यबेदभागस्य अनुष्ठितचरत्वाच्च व्रतानां स्वल्प- मपि कालं भक्तिपरीवाहमेदूरैराचार्योपसर्पणाद्यैः अनवरतचिन्तनाभूयिष्ठैः प्रबन्धाधिगमप्रकारैः श्वेतकेतुकृतसाहार्यकेन लघुनोपायेन भूयस्तरां ज्ञात- व्यार्थसंपत्तिमुपचिन्वन् आचार्यानन्दपात्रं भवन् मार्गशीर्षान्तांश्च मासा- नतिवाहयामास ।। सुमंगोत्तरतारवासिनः आश्मरथ्यप्रभृतयः अन्तेवासि- मुखेनाधिगतश्वेतकेतुवृत्तांताः समुचिते च काले कन्यकामम्मै दित्संतः प्रत्यपालयन् भागधेयपरिपाकं ॥ पुंसानुजाच उद्दालकपुत्री अनुतिष्ठंती वैखानसी वृत्ति संवर्धयन्ती च आश्रमवृक्षकान् प्रत्यहमुपचीयमानयाङ्गशोभया विराजन्ती शिक्षितविद्याचारा रेखामात्रमपि स्वपथादप्रच्यवन्ती अतिष्ठत् ।।