पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणपाठः । पैद्गलौदायनि राहक्षति भौलिङ्गि राणि औदन्यि औद्गाहमानि औज्जिहानि औदशुद्धि तद्राजाच्चाणः ( तद्राज ) | आकृतिगणोऽयम् । इति पैलादिः ॥ १९ ॥ १०६ न तौलवलिभ्यः | २ | ४ | ६१ ॥ तौल्वलि धारणि पारणि रावणि दैलोपि दैवति वार्कलि नैवति (नैवकि ) दैवमित्रि ( दैवमति ) दैवयज्ञि चाफदृकि वैल्वकि वैकि ( बौङ्ग ) आनुहारति ( अनुराहति ) पौष्करसादि आनुरोहति आनुति मादोहनि नैमिश्रिी माडाहति बान्धकि वैशीति आसिनासि आहिंसि आसुरि नैमिषि आसिवन्ध- कि पौष्पि कारेणुपालि वैकर्णि वैरकि वैहति ॥ इति तौलवल्यादिः ॥ २० ॥ ११२ यस्कादिभ्यो गोत्रे | २ | ४ | ६३ ॥ यस्क लह्य द्रुह्य अयस्थूण [अयःस्थू- ण ] तृणकर्ण सदामत्त कम्बलहार बहिर्योग कर्णाटक पर्णाटक पिण्डीजङ्ग वकसक्थ [ बकसक्थ ] विश्रि कुद्रि अजबस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथक [ मन्थक ] पुष्करट [ पुष्करसद् ] विषपुट उपरिमेखल कोष्टुकमान [ क्रोष्टुमान] कोष्टु- पाद कोष्टुमाय शीर्षमाय खरप पदक वर्षुक भलन्दन भडिल भण्डिल भडित भण्डित एते यस्कादयः ॥ २१ ॥ ११२ न गोपवनादिभ्यः | २ | ४ | ६७ ॥ गोपवन शेयु [ शिशु ] विन्दु भाजन अश्वावतान श्यामक [ श्योमाक ] श्यामाक श्यापर्ण ॥ बिदाद्यन्तर्गणोऽयम् ( ४ । १ । १०४ ) इति गोपवनादिः ॥ २२ ॥ ११२ तिककितवादिभ्यो द्वन्द्वे | २ | ४ |६८॥ तिक कितवाः वङ्खरभण्डीरथाः उपकलमकाः पफकनरकाः बकनख गुदपरिणद्धा: उब्जककुभा: लङ्कशान्तमुखाः उत्तर- शलङ्कटा: कृष्णाजिनकृष्णसुन्दराः भ्रष्टककपिष्ठलाः अग्निवेशदशेरुकाः ॥ एते तिक- कितवादयः ॥ २३ ॥ ११२ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २ | ४ | ६९ ॥ उपक लपक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णमुन्दर चूडारक आडारक गड्डुक उदङ्क सुधायुक अवन्धक पिङ्गलक पिष्ट सुपिष्ट [ सुपिष्ठ ] मयूरकर्ण खरीजङ्घ शलाथक पतञ्जल पदञ्जल कठेरणि. कुषीतक कशकृत्स्त्र [ काशकृत्स्न ] निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जाटेरक बधिरक जन्तुक अनुलोम अनुपद मतिलोम अपजग्ध मतान अनभिहित कमक वराटक लेखाभ्र कमन्दक पिञ्जलक वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत दामकण्ठ || एते उपकादयः ॥ २४ ॥ तृतीयोऽध्यायः । ८१ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः | ३ | १ | १२ | भृश शीघ्र चपल मन्द पण्डित उत्सुक सुमनम् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चत् तृपत् शश्वत् भ्रमद् वेहत् शुचिस् शुचिवर्चस् अण्डर वर्चस् ओजस् सुरजस् अरजस् ॥ एते भृशादयः ॥ १ ॥