पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । ८२ लोहितादिडान्भ्यंः क्यष् | ३ | १ | १३ | लोहित चरित नील फेन मद्र हरित दास मन्द | लोहितादिराकृतिगणः ॥ २॥ ८२ सुखादिभ्यः कर्तृवेदनायाम् | ३ | १ | १८ || सुख दुःख तृप्त कृच्छ्र अत्र आत्र अलीक प्रतीप करुण कृपण सोढ ॥ इत्येतानि सुखादीनि ॥ ३ ॥ ८४ कण्डादिभ्यो यक् | ३ | १ | २७ ॥ कण्डूञ मन्तु हृणीङ् बल्गु असु [ मनस् ] मही लाटू लेट् इरम् इरज इञ् दुवम् उषस् वेट् मेधा कुषुभ [नमस् ]मगध तन्तस् पम्पस् [ पपस् ] मुख दुःख ( भिक्ष चरण चरम अवर ) सपर अरर [ अरर ] भिषज् भिष्णुज् [ अपर आर] इषुध वरण चुरण तुरण भुरण गद्गढ़ एला केला खेला [ वेळा शेला ] लिट् लोट् [ लेखा लेख ] रेखा द्रवस् तिरस् अगढ़ उरस् तरण [ तरिण ] पयस् संभूयस् सम्वर || आकृतिगणोऽयम् ॥ इति कण्डादिः ॥ ४ ॥ १०७ नेन्दिमहिपचादिभ्यो ल्युणिन्यचः | ३ | १ | १३४ ॥ १ नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् | नन्दनः वाशनः मदनः दूषणः साधन: वर्धनः शोभन: रोचनः । सहितापेम: संज्ञायाम् । सहनः तपनः दमनः । जल्पनः रमण: दर्पण: संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविनाशनः कुलदमनः [ शत्रुदमनः] इति नन्द्यादिः॥५॥ २ ग्राही उत्साही उद्दासी उदासी स्थायी मन्त्री संमदीं | रक्षश्रुवपशां नौ । निरक्षी मिश्रावी निवापी निशायी | याचव्याहव्रजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी असंव्याहारी अब्राजी अवादी अवासी । अचामचित्तकर्तृकाणाम् । अकारी अहारी अवि- नायी [ विशायी विषायी ] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी परिभवी परिभावी ॥ इति प्रहादिः ॥ ६ ॥ ३ पच वच वप बद चल पत नदटू भषट् लवटू चरटू गरट् तरटू चोरट् गाहटू सूरट् देवट् [ दोषट् ] जर ( रज ) मर ( मद ) क्षम ( क्षप ) सेव मेष कोप ( कोष ) मेध नर्त व्रण दर्श सर्प [ दम्भ दर्पं ] जार भर श्वपच ॥ पचादिराकृतिगणः ॥ ७ ॥ ११० * कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ३ ॥ २ ॥ ५ ॥ मूलविभुज नखमुच काकगुह कुमुद महीघ्र कुभ्र गिध ॥ आकृतिगणोऽयम् || इति मूलविभुजादयः ॥ ८ ॥ ११० * पार्श्वादिषूपसंख्यानम् * ३ | २ | १५ ॥ पार्श्व उदर पृष्ठ उत्तान अवमूर्धन् || इति पार्श्वादिः ॥ ९ ॥ १५० भविष्यति गम्यादयः ३ | ३ | ३ ॥ गमी आगमी भावी प्रस्थायी मतिरोधी प्रतियोधी प्रतिबोधी प्रतियायी प्रतियोगी ॥ एते गम्यादयः || १० || १५६ * संपदादिभ्यः क्विप् * ३ । ३ । ९४ ॥ संपद् विपद् आपद् प्रतिपद् परिषद् ॥ एते संपदादयः ॥ ११ ॥