पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४ ) गणपाटः | कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । जहिजोड: ( जहिजोडम् ) नहिस्तम्बम् ( जहिस्तम्ब: ) [ उज्जहिस्तम्बम् ] | आख्यातमाख्यातेन क्रियासातव्ये । अनीतपि- बता पचतभृज्जता खादतमोदता खादतवमता ( खादताचमता ) आहरनिवपा आह- रनिष्किरा ( आवपनिष्किरा ) उत्पचविपचा भिन्धिलवणा कृन्धिविचक्षणा पचळवणा पचमकूटा । आकृतिगणोऽयम् । तेन । अकुतोभयः कान्दिशीकः ( कान्देशीकः ) आहोपुरुषिका अहमहमिका यहच्छा एहिरेयाहिरा उन्मृजावमृजा द्रव्यान्तरम् अवश्य- कार्यम् || इत्यादिमयूरव्यंसकादयः ॥ ९ ॥ ७० याजकादिभिश्च । २॥२॥९॥ याजक पूजक परिचारक परिवेषक [ परि- षेचक ] स्नापक अध्यापक उत्साहक उद्धर्तक होतृ भर्तृ रथगणक पत्तिगणक ॥ इति याजकादयः ॥ १० ॥ ८९ राजदन्तादिषु परम् | २ | २ |३१ ॥ राजदन्तः अग्रेवणम् लिप्तवासितम् नग्नमुषितम् सिक्तसंसृष्टम् मृष्टलुञ्चितम् अवक्लिन्नपकम् अर्पितोतम् ( अर्पितोप्तम् ) उप्त- गाढम् उलूखलमुसलम् तण्डूलकिण्वम् दृषदुपटम् आरडायनि ( आरग्वायनवन्धकी ) चित्ररथवाह्लोकम् अवन्त्यश्मकम् शूद्रार्यम् स्नातकराजानौ विश्वक्सेनार्जुनौ अक्षिश्रुवम् दारगवम् शब्दार्थों धर्मार्थी कामार्थी अर्थशब्दी अर्थधम अर्थकामौ वैकारिमतम् गाज- वाजम् ( गोजवाजम् ) गोपालिधानपूलासम् ( गोपालधानीपूलासम् ) पूलासकारण्डम् ( पूलासककुरण्डम् ) स्थूलासम् ( स्थूलपूलासम् ) उशीरवीजम् [जिज्ञास्थि ] सिञ्चास्थम् ( सिञ्जाश्वत्थम् ) चित्रास्वाती ( चित्रस्वाती ) भार्यापती दम्पती जम्पती जायापती पुत्र- पती पुत्रपंशू केशश्मधू शिरोविजु ( शिरोवीजम् ) शिरोजानु सर्पिर्मधुनी मधुर्सापंपी ( आद्यन्तौ ) अन्तादी गुणवृद्धी वृद्धिगुणौ ॥ इति राजदन्तादिः ॥ ११ ॥ ८९ वाहिताग्न्यादिषु । २ । २ । ३७ ॥ आहिताग्नि जातपुत्र जातदन्त जात- श्मञ्जु तैलपीत घृतपीत [ मद्यपीत ] ऊभार्य गतार्थ । आकृतिगणोऽयम् । तेन । गडुकण्ठ अस्युद्यत (अरमुद्यत) दण्डपाणिमभृतयोऽपि ॥ इत्याहिताग्म्यादयः ||१२|| ७५ कडाराः कर्मधारये | २ | २ | ३८ || कडार गड्डुल खन्न खोड कण कुण्ठ खलति गौर वृद्ध भिक्षुक पिङ्ग पिङ्गुल ( पिङ्गल ) तड तनु [ जठर ] बधिर मठर कअ बर्वर || इति कडारादयः ॥ १३ ॥ ६० * नौकाकान्त्रशुकशृगालवर्जेषु * २ | ३ | १७ ॥ नौ काक अन्न शुक शृगाल || इति नावादयः ॥ १४ ॥ ५८* प्रकृत्यादिभ्य उपसंख्यानम् २ | ३ ३ १८ ॥ प्रकृति माय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र || इति प्रकृत्यादयः ॥ १५ ॥ ९ १गवाश्वप्रभृतीनि च | २ | ४ | ११ ॥ गवाश्वम् गवाविकम् गवैडकम् अजाविकम् ( अजैडकम् ) कुन्जवामनम् कुब्जकिरातम् पुत्रपौत्रम् वचण्डालम् स्त्रीकु /