पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) गणपाठः उ ऋ ऌ ए ऐ ओ औ आदह ञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा ( वध्वा ) धिक् हाहा हेहै ( हहे ) पाट् प्याटू आहो उताहो हो अहो नो (नौ) अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् बात् बन बत [ सम् वशम् शिकम् दिकम् ] सनुकम् छंबटू ( छम्बटू ) शङ्के शुकम् खम् सनात् सनतर् तहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नहि जातु कथम् कुत: कुत्र अव अनु हाहे ( है ) आहोस्वित् शम् कम् खम् दिष्टया पशु बटू सह अनुषटू आनुषक अङ्ग फट् ताजकू भाजक् अये अरे वाटू (चाटु) कुम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उप- सर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः । आकृतिगणोऽयम् ॥ इति चादयः ॥३॥ ३ प्रादयः । १ । ४ । ५४ ॥ म परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अघि अपि अति सु उद् अभि प्रति परि उप ॥ इति प्रादयः ॥ ४ ॥ ७६ ऊर्यादिच्चिडाचच | १ | ४ | ६१ ॥ ऊरी उररी तन्थी ताली आताली वेताली धूली धूसी शकला संशकला ध्वंसकला भ्रंसकला गुलगुधा सजूस् फल फली विक्की आक्की आलोष्ठी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमशा व इमसा मस्मसा मसमसा औषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा पांपी स्त् आविस् || इत्यूर्यादयः ॥ ५ ॥ ७७ साक्षात्मभृतीनि च । १ । ४ । ७४ ॥ साक्षात् मिथ्या चिन्ता भद्रा रोचना आस्था अमा अद्धा माजर्या माजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणम् उष्णम् शीतम् उदकम् आर्द्रम् अग्नौ वशे विकसने विहसने मतपने मादुस् नमस् । आकृतिग: णोऽयम् ॥ इति साक्षात्मभृतयः ॥ ६ ॥ द्वितीयोऽध्यायः । ६७ तिष्ठद्धप्रभृतीनि च | २ | १ | १७ ॥ तिष्ठद्ध वह आयतीगवम् खलेयवम् खलेबुसम्, लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् संहृतवसम् संड्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम् निःषमम् अपसमम् आयतीसमम् ( मोढम् ) पापसमम् पुण्य समम् माहम् मरथम् अमृगम् भद- क्षिणम् ( अपरदक्षिणम् ) संप्रति असंमति | इच्प्रत्ययः समासान्तः | [ ५|४|१२७॥ १२८ ] ॥ इति तिष्ठदुप्रभृतयः ॥ १ ॥ ७१ सप्तमी शौण्डैः | २ | १ | ४० ॥ शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण ॥ इति शौण्डादयः ॥ २ ॥ ७२ पात्रेसमितादयश्च | २ | १ |४८ ॥ पात्रेसमिताः पात्रेबहुला: उदुम्बरम- शकः उदुम्बरकृमिः कृपकच्छपः अवटकच्छपः कूपमण्डूक: कुम्भमण्डूक: उदपानम-