पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ गणपाठः | प्रथमोऽध्यायः । १७ सर्वादीनि सर्वनामानि | १ |२|२७||सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव- स्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् | अंतरं बहिर्योगोपसंव्यानयोः | त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः ॥१॥ ४४ स्वरादिनिपातमव्ययम् | १ | १ | ३७॥ स्वर् अन्तर् मातर् | अन्तोदा- त्ताः । पुनर् सनुतर् उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आराव् [ अन्तिकात् ] पृथकू | आद्युदात्ताः । ह्यसू श्वसू दिवा रात्रौ सायम् चिरम् मनाकू ईषत् [ शश्वत् ] जोषम् तूष्णीम् वहिस् [ अघस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [ है है] इद्धा अद्धा सामि । अन्तोदात्ताः | व[५|२|११५]ब्राह्मणवत् क्षत्रियवत् स- ना सनत् सनात् उपधा तिरस् | आद्युदात्ताः । अन्तरा | अन्तोदात्तः । अन्तरेण [ मक् ] ज्योक् [ योक्नकु ] कम् शम् सहसा [ अद्धा ] अलम् स्वधा वषट् विना नाना स्वस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिष्टया वृथा मिथ्या | क्त्वातोसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् प्रवा- हुकम् मवाहिका आर्येहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रम् समम् ] नमस् हिरुक् । तसिलादयस्तद्धिता एधाञ्चपर्यन्ताः [ ५ । ३ । ७-४६ ] शस्तसी कृत्वसुच सुचू आस्था- लौ । च्व्यर्थाश्च । [ अथ ] अम् आम् प्रताम् मतान् मशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथा हि | माङ् श्रम् कामम् [ प्रकामम् ] भूयसू परम् साक्षात् साचि ( सावि ) सत्यम् मञ्जु संवत् अवश्यम् सपदि मादुस् आविस् अनिशम् नित्यम् नित्य- दा सदा अजस्रम् संततम् उषा ओम् भूर्भुवर् झटिति तरसा सुष्ठु कु अञ्जसा अमि- थु ( अमिथु ) विथक् भाजकू अन्वकू चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरा- त् अस्तम् आनुषक् अनुषक् अनुषट् अनसू ( अम्भस् ) अम्नर् ( अम्भर ) स्थाने वरम् दुष्टु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः माक्पाशप: [ ६ | ३ | ३६ ] शस्मभृतयः माक्समासान्तेभ्यः [ ५ । ४ । ४३-६८ ] | मान्तः कृत्वोर्थः । तसिवती नानाञाविति ॥ इति स्वरादिः ॥ २ ॥ ३ चादयोऽसत्त्वे | १ | ४ | ५७ ॥ चवा ह अह एव एवम् नूनम् शश्वत् यूपत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चणू कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा न्वै त्वै है है [ रे ] श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्टु स्म अइ