पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्राणि । इजादेः सनुमः वा निंसनिक्षनिन्दाम् न भाभूपूकमिगमिप्यायी- वेपाम् षात्पदान्तात् नशे: षान्तस्य पदान्तस्य पद्व्यव।येऽपि क्षुभ्रादिषु च स्तोः अना श्रुः टुना हुः न पदान्ताहोरनाम् तोः षि शाव् अष्टाध्यायी - सूत्राणि । अ० पा० सू० ८ । ४ । ३२| दीर्घादाचार्याणाम् ८ । ४ । ३३ झलां जगू झशि | अभ्यासे चर्च खरि च वाऽवसाने ८ | ४ | ३४ | ८ । ४ । ३५ ८ । ४ । ३६ ८ । ४ । ३७ ८ । ४ । ३८ ८ । ४ | ३९ | अ० पा० सू० ८ | ४ | ५२ ८ | ४ | ५३ ८ । ४ । ५४ ८।४ | ५५ ८ । ४ । ५६ ८। ४ । ५७ अणोऽप्रगृह्यस्यानुनासिकः अनुस्वारस्य ययि परसवर्णः ८ । ४ । ५८ ८ । ४ । ५९ ८।४ । ४० ८ । ४ । ८ ॥ ४ । वा पदान्तस्य तोलि ८ १४ | ६० ४१ उदः स्थास्तम्भो पूर्वस्य ८ | ४ | ६१ ४२ | झयो होऽन्यतरस्याम् ८ १४ । ६२ शरछोटि ८ । ४ । ६३ ८ । ४ । ६४ ८ | ४ | ४३ ८ । ४ । ४४ हलो यमां यमि लोपः यरोऽनुनासिकेऽनुनासिकोबा८ । ४ । ४५ झरो झरि सवर्णे अचो रहाभ्यां द्वे अनचि च नादिन्याक्रोशे पुत्रस्य शरोऽचि ८ । ४ । ४९ | अ भ त्रिमभृतिषु शाकटायनस्य ८ | ४ | ५० | रषाभ्यामुभौष्टुनोदःस्थाष्टौ ॥ सर्वत्र शाकल्यस्य ८ । ४ । ६५ ८।४ ४६ | उदात्तादनुदात्तस्य स्वरितः ८ | ४ | ६६ ८ । ४ । ४७ नोदात्तस्वरितोदयमगार्ग्यका- ८ । ४।४८ श्यपगालवानाम् ८ । ४ । ५१ ॥ इत्यष्टमाध्यायस्य चतुर्थः पादः ॥ ४॥ ॥ इत्यष्टमोऽध्यायः समाप्तः ॥ ८ ॥ ॥ इत्यष्टाध्यायीसूत्रपाठः ॥ ८।४।६७ ८१४ | ६८ पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास, 66 श्रीवेंकटेश्वर ” छापाखाना- मुंबई.