पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिभाषापाठः । चचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते || पुरस्तादपवादा अनन्तरान्विधीन् बाघन्ते नोत्तरान् ॥ मध्येऽपवादाः पूर्वान्विधीन्वाधन्ते नोत्तरान् || अनन्तरस्य विधिर्वा भवति `प्रतिषेधो वेति ॥' पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ प्रकल्प्यं चापवादविष- यं तत उत्सर्गोऽभिनिविते ॥ उपसंजनिष्यमाणनिमित्तोऽप्यपवाद उपसंजातं निमित्त- मप्युत्सर्गं बाधत इति॥अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते॥अभ्यासंविका- रेषु बाध्यबाधकभावों नास्ति । ताच्छीलिकेषु वासरूपविधिंनोस्ति ॥ तल्युट्तुमुन्खलर्येषु चासरूपविधिर्नास्ति ॥ लादेशेषु वासरूपविधिर्नास्ति ॥ उभयनिर्देशे पञ्चमीऩिर्देशो बली- यान्॥मातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ सूत्रे लिङ्गवचनमतन्त्रम् ॥ नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः॥ गतिकारकोपपदान! कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ सांमतिकाभावे भूतपूर्वगतिः ॥ बहुव्रीहौ तगुणसंविज्ञानमपि ॥ चानुकृष्टं नोत्तरत्र || स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ हस्वरमाप्तौ व्यञ्जनमविद्यमानवत् || निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम् ॥ तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणम् ॥ क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्य- तिवर्तन्ते || समासान्तविधिरनित्यः ॥ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ संनियोगशिष्टानामन्यतरापाये उभयोरप्यपायः ॥ ताच्छीलिके णेऽणकृतानि भवन्ति ॥ बातोः कार्यमुच्यमानं तत्मत्यये भवति ॥ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ४ छुग्विकरणाळुग्विकरणयोरलुग्विकरणस्य || प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् || अङ्गवृत्ते पुनर्वृत्तावविधिः ॥ संज्ञापूर्वकविधेरनित्यत्वम् ॥ आगमशास्त्रमनित्यम् ॥ गणकार्यमनित्यम् ॥ अनुदात्तत्त्वलक्षणमात्मनेपद्मनित्यम् || नञ्चटितंमनित्यम् || आतिदेशिकमनित्यम् || सर्वविधिभ्यो लोपविधिरिविधिश्च बलवान् ॥ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ॥ विधौ परिभाषोपतिष्ठते नानुवादे ॥ उपपदविभक्तेः कार- कविभक्तिर्बलीयसी ॥ अन्त्यविकारेऽन्त्यसदेशस्य ॥ नानर्थकेऽलोन्त्यविधिरनभ् कारे ॥ प्रधानामधानयोः प्रधाने कार्यसंप्रत्ययः ॥ अवयवप्रसिद्धेः समुदायप्रसिद्धि - लीयसी || व्यवस्थितविभाषयापि कार्याणि क्रियन्ते ॥ विधिनियमसंभवे विधिरेव न्या- - यान् ॥ सामान्यातिदेशे विशेषानतिदेशः ॥ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् ॥ ·सहचारतासहचारतयोस्सहचारितस्यैव ग्रहणम् ॥ श्रुतानुमितयोः श्रुतसम्बन्धो बली- यान् ॥ लक्षणमतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ गामादाग्रहणेष्वविशेषः ॥ प्रत्येकं वाक्यपरिसमाप्तिः ॥ क्वचित्समुदायेऽपि ॥ अभेदका गुणाः ॥ बाधकान्येव पनेपातनानि ॥ पर्जन्यवल्लक्षणमवृत्तिः ॥ लक्ष्ये लक्षणं सकृदेव प्रवर्तते ॥ निषेधाश्च