पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गानुशासनम् । 'भिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसंमानभवनवसनविभावन विमानानि नपुंसके च । ४३ षोपधः । ४४ पापरूपोडुपतल्पशिल्पपुष्पशष्पसमपान्तरीपाणि नपुं- सके । ४५ शूर्पकुतपकुणपद्वीप विटपानि नपुंसके च । ४६ भोपघः । ४७ तलभं नपुंस- कम् । ४८जृम्भं नपुंसके च । ४९ मोपधः । ५० रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ५१ संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च । ५२ योप- धः । ५३ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ५४ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ५५ रोषधः।५६ द्वाराग्रस्फारतक्रवकव मक्षिमक्षुद्र छिद्रनीरतीरदूरकृच्छ्ररन्ध्रा- श्रश्वभ्रंभीरगभीरक्रूरविचित्रकेयूरकेदारोदर शरीरकन्दर मन्दरपञ्ञ्जराजरजठराजिरवैरचाम- रपुष्करगह्वरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्र यन्त्र क्षेत्रक्षत्रमित्रकल वच्छ- त्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रास्त्रशस्त्रशास्त्रबस्त्र पत्रपात्र नक्षत्राणि नपुंसके । ५७ शुक्रम- देवतायाम् । ५८ चक्रवञ्ञान्धकारसारावारपारक्षीरतोमरशृङ्गार भृङ्गारमन्दारोशीरतिमिर- शिशिराणि नपुंसके च । ५९ षोपधः । ६० शिरीषजोषाम्बरीष पीयूषपुरीषा कल्बिषक- ल्माषाणि नपुंसके । ६१ यूषकरीषमिषविषवर्षाणि नपुंसके च | ६२ सोपधः । ६३ पॅ- नसबिसबुससाहसानि नपुंसके । ६४ चमससरसनिर्यासोपवासकर्पासवासमासकासकां- समांसानि नपुंसके च । ६५ कंसं च प्राणिनि । ६६ रश्मिदिवसाभिधानानि । ६७ दी- घितिः स्त्रियाम् । ६८ दिनाहनी नपुंसके । ६९ मानाभिधानानि । ७० द्रोणाढकौ नपुं- सके च । ७१ खारीमानिके स्त्रियाम् । ७२ दाराक्षतलाजासूनां बहुत्वं च । ७३ नाङ्य- पजनोपपदानि व्रणाङ्गपदानि । ७४ मरुद्गरुदुत्तरदृत्विजः ।७५ ऋाषेराशिदृतिग्रन्थिक्रिमि- ध्वनिबलिकौलिमौलिरविकपिमुनयः । ७६ ध्वजगजमुञ्जपुआ | ७७ हस्तकुन्तान्तवा- `तत्रातदूतधूर्तसूतचूतमुहूर्ताः । ७८ षण्डमण्डकरण्डभरण्डरण्डवरण्डतुण्डगण्डमुण्डपाष- ण्डशिखण्डाः । ७९ वंशांशपुरोडाशा: । ८० हूदकन्दकुन्दबुबुदशब्दाः । ८१ अर्वपथिम य्यृभुक्षिस्तम्बनितम्बपूगाः । ८२ पल्लवपल्वलकफरेफकटाहनिव्र्व्यूहमठमणितरङ्गगन्ध- स्कन्धमृदङ्घसङ्गसमुद्रपुंखाः । ८३ सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः ॥ 1 १ नपुंसकम् |२ भावे ल्युडन्तः | ३ निष्ठा च | ४ त्वण्यत्रौ तद्धितौ ।५ कर्मणि च -ब्राह्मणादिगुणवचनेभ्यः । ६ ययढग्यगञण्वुच्छाश्च भावकर्मणि । ७ अव्ययीभावः । ८ ·द्वन्द्वैकत्वम् । ९ अभाषायां हेमन्तशिशिराबहोरात्रे च । १० अनञ्कर्मधारयस्तत्पुरुषः । ११ अनल्पे छाया ! १२ राजामनुष्यपूर्वा सभा |१३ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १४ परवत् । १५ रात्राहाहाः पुंसि । १६ अपथपुण्याहे नपुंसके । १७ संख्या- पूर्वा रात्रिः । १८ द्विगुः स्त्रियांच । १९ इसुसन्तः | २० अर्चिः स्त्रियां च । २१ छदिः स्त्रियामेव । २२ मुखनयन लोहवनमांसरुधिरकार्मुकविवरजलहलधनानाभिधानानि । २३ •सीराथदनाः पुंसि | २४ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । २५ अटवी स्त्रियाम् । २६ लोपधः । २७ तुलोपळतालकुसूलत रलकम्बलदेवलवृषलाः पुंसि । २८ शीलमूलमङ्ग- a