पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गानुशासनम् । लसालकमळतळमुसलकुण्डलपललमृण ।वानिगलपलाबिखः । २९ शतादिः संख्या | ३० शतायुतमयुताः पुंसि च । ३१ लक्षांकोटी स्त्रियामा ६२ म हस्रः पुंसि च | ३३ मन्द्रयकोऽकर्तरि | ३४ ब्रह्मपुंसि च । ३५ नामरोमणी नपुमः । ३६ असन्तो दचच्कः। ३७ अप्सराः स्त्रियाम् |३८ बान्तः | ३९ यात्रामांत्राभकारच वरत्राः स्त्रियामेव । ४० भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमैत्राः पुंसि | ४१ पत्रपात्रपत्रिमं त्रच्छन्नाः पुंसि च । ४२ बलकुसुमयुद्धपत्तनरणाभिधानानि । ४३ पद्मकमळेोगति पुँसि च । ४४ आहवसंग्रामौ पुंसि । ४५ आजिः स्त्रियामेव । ४६ फळजातिः | १३ | वृक्षजातिः स्त्रियामेव । ४८ वियज्जगत्सकृत्कृषत्पृषच्छकृद्यकृदुश्वितः । ४९ नवनीदतं. तानृतामृत निमित्त वित्तपित्तनतरजतवृत्तपछितानि । ५० श्राद्धकुलिशदेबपीटकुण्डाइ घिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्ववीनानि । ५१ दैवं पुंसि च । ५२ धान्यान्यसप्रेड- प्यपण्यवर्ण्यधिष्ण्यहव्यकव्य काव्य सत्यापत्यमूल्यशिक्यकुख्यमद्यहर्म्यतूर्येसैन्यानि । द्धन्द्वबर्हदुः खबडिशपिच्छीबश्वकुटुम्बकवचकवरवृन्दारकाणि | ५४ अक्षमिन्द्रिये ॥ १ स्त्रीपुंसयोः । २ गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः । ३ मत्यु- सीधुकर्कन्धुसिन्धुकण्डुरेणवः । ४ गुणवचनमुकारान्तं नपुंसके च । ५ अपत्यार्थतद्विते ॥ १ पुंनपुंसकयोः | २ घृतभूतमुस्तक्ष्वेळितेरावतपुस्तबुस्तलोहिताः | ३ शृङ्गानि घोद्यमशल्यदृढाः । ४ वनकुञ्ञ्जकुथकूर्चमस्थवर्पार्भार्धर्चपुच्छाः । ५ कबन्यौपादुका न्ताः । ६ दण्डमण्डखण्डशवसैन्धव पार्श्वकाशाङ्कुराकाशकुशकुलिशाः । ७ देहपट्टपटहाष्टापदार्बुदककुदाश्च ॥ १ अवशिष्टलिङ्गम् | २ अव्ययं कतियुष्मदस्मदः | ३ ष्णान्ता संख्या | ४ गुरु चनं च । ५ कृत्याश्च । ६ करणाधिकरणयोट् । ७ सर्वादीनि सर्वनामानि || इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं मातम् || (३) पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्ण दास, "श्रीवेंकटेश्वर" छापाखाना, मुम्बई