पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गानुशासनम् । १ लिङ्गम् । २ स्त्री | ३ ऋकारान्ता मातृदुहितृस्वसृपोतृननान्दरः॥ ४अन्यूप्रत्ययान्तो धातुः । ५ अशनिभरण्यरणयः पुंसि च । ६ मिन्यन्तः । ७ वह्निवृष्ण्यमयः पुंसि । ८ श्रोणियोन्यूर्मयः पुंसि च । ९ क्तिन्नन्तः | १० इकारान्तश्च । ११ ऊङ्याबन्तश्च ॥ १२ य्वन्तंमेकाक्षरम् । १३ विंशत्यादिरा नवतेः | १४ दुन्दुभिरक्षेषु । १५ नाभिरक्षत्रिये । १६ उभावन्यत्र पुंसि । १७ तलन्तः | १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९ यादो नपुंसकम् | २० भास्नुक्स्त्रग्दिग्गुष्णिगुपानहः | २१ स्थूणोर्णे नपुंसके च ॥ २२ गृहशशाभ्यां क्लीबे । २३ मावृड्डिमड्रुटूडित्विषः | २४ दर्विविदिवेदिखनिशाण्यभ्रिवे- शिकृष्योषधिकट्यद्गुलयः । २५ तिथिनाडिरु चवीचिनालिधूलिकिकिकेलिच्छविराज्याद- यः । २६ शष्कुलिराजिकुष्यशनिवर्तिभ्रुकुटित्रुटिवलिपङ्कयः | २७ प्रतिपदापद्विपत्संपच्छर- त्संसत्पारिषदुषःसंवित्क्षुद्युन्मुत्समिधः | २८ आशीर्पूर : | २९ अप्सुमनस्समासि- कतावर्षाणां बहुत्वं च । ३० स्रुक्त्वग्जोग्माग्यवानुगौस्फिच: । ३१ तटिसीमासंवध्याः । ३२ चूल्लिवेणिखार्यश्च । ३३ ताराधार| ज्योत्स्नादयश्च । ३४ शलाका स्त्रियां नित्यम् || १ पुमान् | २ घञबन्तः। ३ घाजन्तश्च | ४ भयलिङ्गभगपदानि नपुंसके । ५ नङन्तः । ६ याच्या स्त्रियाम् । ७ क्यन्तो घुः । ८ इषुधिः स्त्री च ।९ देवासुरात्मस्वर्गगिरिसमुद्र- नख केशदन्तस्तनभुजकण्ठखद्गशरपङ्काभिधानानि । १० त्रिविष्टपत्रिभुवने नपुंसके । ११ द्यौः स्त्रियाम् । १२ इषुबाहू स्त्रियां च । १३ बाणकाण्डौ नपुंसके च । १४ नन्तः । १५ ऋतुपुरुषकपोलगुल्फमेषाभिधानानि । १६ अभ्रं नपुंसकम् । १७ उकारान्तः | १८ धेनु- रज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् । १९ समासे रज्जुः पुंसि च । २० श्मश्रुजानु- स्वाद्धश्रुजतुत्रपुतालूनि नपुंसके | २१ वसु चार्थवाचि | २२ मद्रुमधुशीघुसानुकमण्डलू- नि नपुंसके च | २३ रुत्वन्तः । २४ दारुकसेरुजत्रुवस्तुमस्तूनि नपुंसके |२५ सक्तुर्नपुं. सके च । २६ प्राग्रश्मेरकारान्तः । २७ कोपधः | २८ चिबुकशालूकप्रातिपदिकांशुको ल्मुकानि नपुंसकें । २९ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्क वर्चस्कपिनाकभाण्डककटकदण्डकपिटकतालका फलककल्कपुलाकानि नपुंसके च । ३० टोपधः | ३१ किरीटमुकुटललाटवटवीटशृङ्गाटकरटलाष्टोनि नपुंसके | ३२ कुटकूटकपट कपाटकर्पटनटनिकटकीटकटानि नपुंसके च | ३३ णोपधः । ३४ ऋणलवणपर्णतोरणर णोष्णानि नपुंसके । ३५ कार्षापणस्वर्णमुवर्णवणचरणवृषणविषाणचूर्णतृणानि नपुंसवे च । ३६ थोपघः । ३७ काष्ठपृष्ठरिक्थोक्थानि नपुंसके । ३८काष्ठा दिगर्थाः स्त्रियाम् ३९ तीर्थप्रोथयूथगाथानि नपुंसके च । ४० नोपषः । ४१ जवनाजिनतुहिनकाननवनवृ जिन विपिनवेतनशासनसोपान मिथुनश्मशानरत्ननिम्न चिह्नानि नपुंसके । ४२ मानयाना