पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादिगणः । ( १९ ) ३५३ भाज पृथकर्मणि । ३५४ समाज मीतिदर्शनयोः ॥ मीतिसेवनयोरित्येके || ३५५ ★ ऊन परिहाणे | ३५६ ध्वन शब्दे | ३५७ कूट परितापे ॥ परिदाहे इत्यन्ये ॥ ३५८ सङ्केत ३५९ ग्राम ३६० कुणं ३६१ गुण चामन्त्रणे | ३६२ केत श्रावणे निमन्त्रणे च । ३६३ कुण संकोचनेऽपि । ३६४ स्तेन चौर्ये॥ आगर्वादात्मनेपदिनः ||३६५ पद्ग- तौ । ३६६ गृह ग्रहणे । ३६७ मृग अन्वेषणे | ३६८ कुह विस्मापने | ३६९ शूर ३७० चीर विक्रान्तौ । ३७१ स्थूलं परिबृंहणे | ३७२ अर्थ उपयाञ्चायाम् | ३७३ सत्र संतानक्रियायाम् । ३७४ गर्व माने ॥ इत्यागवयाः ॥ ३७५ सूत्र वेष्टने | ३७६ मूत्र मस्रवणे |३७७ रूक्ष पारुण्ये । ३७८ पार ३७९ तीर कर्मसमाप्तौ । ३८० पुट संसर्गे । ३८१ धेक दर्शने इत्येके । ३८२ कत्र शैथिल्ये ॥ कर्त इत्यप्येके || प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । तत्करोति तदाचष्टे | तेनातिकामति । धातुरूपं च |* आख्यानात्कृत- स्तदांचष्टेकृछुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवञ्च कारकम् * कर्तृकरणाद्धात्वर्थे । ३८३ वल्क दर्शने । ३८४ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ ३८५ अंस रुमापाते | ३८६ वट विभाजने । ३८७ लज प्रकाशने ॥ वटि लजि इत्येके || ३८८ मिश्र संपर्के । ३८९ संग्राम युद्धे || अनुदात्तेत् ||३९० स्तोम लावायाम् । ३९१ छिद्र कर्णभेदने। करण- भेदने इत्येके । कर्ण इति धात्वन्तरंमित्यपरे ॥ ३९२ अन्ध दृष्टयुपषोत ॥ उपसंहारे इत्य- न्ये ॥ ३९३ दण्ड दण्डनिपातने ।३९४ अङ्क पदे लक्षणे च ।३९५ अङ्ग च। ३९६ सुखं ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् | ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ ला- भ प्रेरणे । ४०४ वण गात्रबिचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहु- लमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षप मेरणें ॥ ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ ङिङ्गानिरसने । श्वेताश्वाश्वतरंगा लोडितां- हरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् || इति स्वार्थे णिजन्ताबुरादयः ॥ १० ॥ इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥