पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८) धातुपाठः । २३२कुशि २३३ घट २३४ घटि २३५ वृहि २३६ वर्ह २३७ वह्न २३८ गुप २३९ धूप २४० विच्छ २४१ चीव २४२ पुथ २४३ लोक २४४ लोवृ २४५ पद २४६ कुप २४७ तर्क २४८ वृतु २४९ वृधु भाषार्थाः । २५० रुट २५१ लजि २५२ अनि २५३ दसि २५४ भृशि २५५ रुशि २५६ शीक २५७ रुसि २५८ नट २५९ पुटि २६० नि २६१ चि२६२ रघि २६३ लघि २६४ अहि २६५ रहि २६६ महि च | २६७ लढि २६८ तड २६९ नल च । २७० पूरी आप्यायने । २७१ रुज हिंसायाम् २७२ प्वद् आस्वादने || स्वाद इत्येके || आ धृषाद्वा ॥२७३ युज २७४ पृच संयमने । २७५ अर्च पूजायाम् । २७६ षह मर्षणे । २७७ ईर क्षेपे । २७८ ली द्रवीकरणे । २७९ वृनी वर्जने । २८० वृञ् आवरणे | २८१ जु वयोहानौ २८२ जिच | २८३ रिच वियोजन- संपर्चनयोः । २८४ शिष असर्वोपयोगे । २८५ तप दाहे । २८६ तृप तृप्तौ ॥ संदीपने इत्येके || २८७ हृदी संदीपने ॥ चुप छुप दृप संदीपने इत्येके ॥ २८८ दृभी भये । २८९ दृभ संदर्भे । २९० श्रथ मोक्षणे | हिंसायाम् इत्यन्ये ॥ २९१ मी गतौ । २९२ ग्रन्थ बन्धने | २९३ शीक आमर्षणे । २९४ चौक च । २९५ अर्द हिंसायाम् ॥ स्वरि- तेत् ॥ २९६ हिसि हिंसायाम् । २९७ अर्ह पूजायाम् । २९८ आङ : षद पद्यर्थे । २९९ शुन्ध शौचकर्मणि । ३०० छद अपवारणे | स्वरितेत् ॥ ३०१ जुष परितर्कणे परितर्प- णे इत्यन्ये ॥ ३०२ धूञ् कम्पने | ३०३ मीञ् तर्पणे | ३०४ ग्रन्थ३०५ ग्रन्थ संदर्भे । ३०६ आपूल लम्भने ॥ स्वरितेदयमित्येके ॥३०७तनु श्रद्धोपकरणयोः ॥ उपसर्गा- च दैर्घ्यं ॥ चन श्रद्धोपहननयोः इत्येके ॥ ३०८ वद संदेशवचने || स्वरितेत् | अनु- दात्तेदित्येके || ३०९ वच परिभाषणे । ३१० मान पूजायाम्। ३११ भू माप्तावात्म- नेपदी ॥ ३१२ गर्ह बिनिन्दने । ३१३ मार्ग अन्वेषणे । ३१४ कठि शोके । ३१५ मृ- जू शौचालंकारयोः | ३१६ मृष तितिक्षायाम् || स्वरितेत् ॥ ३१७ धृष महसने ॥ इत्याधृषीयाः ॥ अथादन्ताः ॥३१८ कथ वाक्यप्रवन्धे । ३१९ वर ईप्सायाम् । ३२० गण संख्याने । ३२१ शठ ३२२ वठ सम्यगवभाषणे | ३२३ पट ३२४ वट ग्र न्थे | ३२५ रह त्यागे | ३२६ स्तन ३२७ गदी देवशब्दे |३२८पत गतौ वा ॥ वा अ- दन्त इत्येके ॥ ३२९ पष अनुपसर्गात् । ३३० स्वर आक्षेपे । ३३१ रच प्रति- यत्ने । ३३२ कल गतौ संख्याने च | ३३३ चह परिकल्कने । ३३४ मह पूजायाम् । ३३५ सार ३३६ कृप ३३७ अथ दौर्बल्ये | ३३८ स्पृह ईप्सायाम् | ३३९ भाम को- धे । ३४० सूच पैशुन्ये । ३४१ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ ३४२ क्षोट क्षेपे । ३४३ गोम उपलेपने । ३४४ कुमार क्रीडायाम् । ३४५ शील उप- धारणे । ३४६ साम सान्त्वमयोगे । ३४७ वेल कालोपदेशे || काळ इति पृथग्धातुरि- त्येके ॥ ३४८ पल्यूळ लवनपवनयोः | ३४९ वात सुखसेवनयोः ॥ गति सुखसेवनयों- रित्येके ॥ ३५० गवेष मार्गणे । ३५१ वास उपसेवायाम् । ३५२ निवास आच्छादने ।