पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादिगणः । ( १७ ) ने । १२१ वर्षं ‘छेदनपूरणयोः । १२२ कुवि आच्छादने । कुभि इत्येकें ॥ १२३ लुबि १२४ तुवि अदर्शने ॥ अर्दने इत्येके || १२५ ह्वप व्यक्तायां वाचि ॥ कृप इत्येके ॥ १२६ चुाटे छेदने । १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्ता- यां वाचि । १३० ब्रूस १३१ वर्ह हिंसायाम् || केचिदिह गर्ज गर्द शब्दे । गर्ध अभिका- क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने | १३३ नसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् | १३६ पिढि संवाते | १३७ रुष रोषे । रुटू इत्येके ॥ १३८ डिप क्षेपे । १३९ टुप समुच्छ्र। ये || आकुस्मादात्मने- पदिनः || १४० चित संचेतने | १४१ दशि दंशने | १४२ दसि दर्शनदंशनयोः ॥ द- स इत्यप्येके ॥ १४३ डप १४४ डिप संघाते । १४५ तत्रि कुटुम्बधारणे | १४६ मत्रि गुप्तपरिभाषणे | १४७ स्पश ग्रहणसंश्लेषणयोः | १४८ तर्ज १४९ भर्त्स तर्जने | १५० वस्त १५१ गन्ध अर्दने। १५२ विष्क हिंसायाम् || हिष्क इत्येके | १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् | १५५ कण संकोचे । १५६ तूण पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शट श्लावायाम् । १५९ यक्ष पूजायाम् | १६० स्यम वितर्के । १६१ गुर उद्यम ने | १६२ शम १६३ लक्ष आलोचने । १६४ कुत्स अवक्षेपणे । १६५ त्रुट छेदने । कुट इत्येके ॥ १६६ गल स्रवणे । १६७ भल आभण्डने । १६८ कूट आमदाने ॥ अव- सादने इत्येके ॥ १६९ कुट्ट प्रतापने । १७० वञ्चु मलम्भने । १७१ वृष शक्तिवन्धने । १७२ मद तृप्तियोगे | १७३ दिबु परिकूजने । १७४ गृ विज्ञाने । १७५ विद चेतना- ख्यानविवासेषु | १७६ मान स्तम्भे । १७७ यु जुगुप्सायाम् | १७८ कुस्म नाम्रो वा कुत्सितस्मयने । इत्याक्कुस्मीयाः ॥ १७९ चर्च अध्ययने । १८० बुक्क भषणे | १८१ शब्द उपसर्गादाविष्कारे चा १८२ कण निमीलने । १८३जभि नाशने । १८४ षूढ़ क्षरणे । १८५ जसु ताडने । १८६ पशु वन्धने । १८७. अमरोगे । १८८ चट १८९ स्फुट भेद- ने । १९० वट संवाते हन्त्यर्थाश्च | १९१ दिवु मर्दने । १९२ अर्ज प्रतियत्ने ।१९३ घु- षिर् विशब्दने । १९४ आङ: क्रन्द सातत्ये । १९५ लस शिल्पयोगे ।१९६ तसि १९७ भूष अलंकरणे । १९८ अर्ह पूजायाम् | १९९ ज्ञा नियोगे । २०० भज विश्राणने । २०१ शृधु मसहने । २०२ यत निकारोपस्कारयोः | २०३२क २०४ लग आस्वादने ॥ रघ इ- त्येके । रग इत्यन्ये ॥ २०५ अञ्चु विशेषणे । २०६ लिगि चित्रीकरणे | २०७ मुद सं- सर्गे । २०८ नस धारणे ॥ ग्रहणे इत्येके | वारणे इत्यन्ये ॥ २०९ उधस उञ्छे | उकारो धात्ववयव इत्येके । न इत्यन्ये ॥ २१० मुच प्रमोचने मोदने च|२११वस स्नेहच्छेदापहरणेषु । २१२ चर संशये | २१३ च्यु सहने ॥ हसने चेत्येके | च्युस् इत्येके | २२४ भुवोऽवक- ल्कने।२१५ कृपेश्च ॥ आ स्वदः सकर्मकात् ॥ २१६ ग्रस ग्रहणे । २१७ पुष धारणे १२१८ दल विदारणे । २१९पट २२० पुट २२१ लुट २२२ तुनि २२३ मिनि २२४ पिनि लिजि २.२५ लुजि २२६ भनि २२७ लाये २२८ त्रसि २२९ पिसि २३० कुसि २३१ दशि