पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" A ( १६ ) धातुपाठः । मिदि स्नेहने । ९ ओलाडे उत्क्षेपणे ॥ ओकारो धात्ववयव इत्येके । न इत्यपरे : उदि इत्यन्ये ॥ १० जल अपवारणे || लज इत्येके || १२ पीड अवगाहने । १२ नट अ वस्यन्दने । १३ श्रथ प्रयत्ने ॥ प्रस्थाने इत्येके || १४वध संयमे ॥ वन्ध इति चा- न्द्राः ॥ १५ पृ पूरणे । १६ ऊर्ज वलमाणनयोः | १७ पक्ष परिग्रहे । १८ वर्ण १९ चू- र्ण प्रेरणे ॥ वर्ण वर्णने इत्येके ॥ २० मथ मख्याने | २१ पृथ प्रक्षेपे ॥ पथ इत्येके ॥ २२ षम्ब संबन्धने | २३ शम्ब च | साम्ब इत्येके ॥ २४ भक्ष अदने । २५ कुट्ट द्वे- दनभर्त्सनयोः ॥ पूरणे इत्येके ॥ २६ पुट्ट २७ चुट्ट अल्पीभावे | २८ २९ पुट्ट अनादरे | ३० लुण्ठ स्तेये | ३१ शट ३२ इवट असंस्कारगत्योः ॥ श्वठि इत्येके॥३३ तुनि ३४ पिनि हिंसावलादाननिकेतनेषु || तुज पिज इति केचित् । लजि लुजि इत्ये- के ॥ ३५ पिस गतौ । ३६ षान्त्व सामप्रयोगे | ३७ इवल्क ३८ वल्क परिभाषणे । ३९ णिह स्नेहने ॥ स्फिट इत्येके || ४० मिट अनादरे || भिङ् इत्येके ४१ श्लिष श्लेषणे । ४२ पथि गतौ । ४३ पिच्छ कुट्टने |४४ छदि संवरणे | ४५ श्रण दाने । ४६ तड आघाते । ४७ खड ४८ खडि ४९ कडि भेदने । ५० कुडि रक्षणे | ५१ गुडिवे- टने ॥ रक्षणे इत्येके । कुठि इत्यन्ये | गुठि इत्यपरे ॥ ५२ खुडि खण्डने । ५३ वाट विभाजने || वडि इति केचित् ॥ ५४ मडि भूषायां हर्षे च । ५५ भहि कल्याणे । ५६ छर्द वमने । ५७ पुस्त ५८ बुस्त आदरानादरयोः । ५९ चुद संचोदने । ६० नक ६१ धक नाशने | ६२ चक ६३ चुक व्यथने । ६४ क्षल शौचकर्मणि । ६५ तल प्रतिष्ठाया- म् । ६६ तुल उन्माने । ६७ दुल उत्क्षेपे । ६८ पुल महत्त्वे । ६९ चुल समुच्छ्राये । ७० मूल रोहणे । ७१ कल ७२ विल क्षेपे । ७३ बिल भेदने | ७४ तिल स्नेहने । ७५ चल भृतौ ॥ ७६ पाल रक्षणे । ७७ लूष हिंसायाम् | ७८ शुल्ब माने । ७९ जू- र्प च | ८० चुट छेदने | ८१ मुठ संचूर्णने । ८२ पडि ८३ पसि नाशने । ८४ बज मा र्गसंस्कारगत्योः | ८५ शुल्क अतिस्पर्शने | ८६ चपि गत्याम् । ८७ क्षपि क्षान्त्याम् । ८८ छजि कृच्छ्रजीवने | ८९ वर्त गत्याम् । ९० श्वन च । ९१ ज्ञप ज्ञानज्ञापनमारण तोषणनिशाननिशामनेषु || मिचेत्येके || ९२ यम च परिवेषणे । ९३ चह परिकल्क- ने || चप इत्येके || ९४ रह त्यागे च । ९५ वल माणने । ९६ चिञ् चयने ॥ नान्ये मितोऽहेतौ । ९७ घट्ट चलने । ९८ मुस्त संघाते । ९९ खट्ट संवरणे । १०० षट्ट १०१ स्फिट्ट १०२ चुबि हिंसायाम् |१०३ पूल संवाते ॥ पूर्ण इत्येके | पूर्ण इत्यन्ये ॥ १०४ पुंस अभिवर्धने । १०५ टकि बन्धने । १०६ धूस कान्तिकरणे | मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ काटे वर्णे | १०८ चूर्ण संकोचने । १०९ पूज पूजायाम् । ११० अर्क स्तवने ॥ तपने इत्येके || १११ शुठ आठस्ये | ११२ शुठि शोषणे । ११३ जुड प्रेरणे | ११४ गन ११५ मांज शब्दार्थो । ११६ मर्च च । ११७ घृ मस्रवणे ॥ स्त्रावणे इत्येके । ११८ पचि विस्तारवचने । ११९ तिज निशाने । १२० कत संशब्द-