पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुरादिगणः । ( १५ ) क्वेदने । २१ अजू व्यक्तिम्रक्षणकान्तिगतिषु | २२ तञ्चु संकोचने । २३ ओविजी भ- यचलनयोः | २४ वृजी वर्जने । २५ पृची संपर्क | गृहादय उदात्ता उदात्तेतः परस्मैपादनः ॥ वृत् ॥ इति श्रम्विकरणा रुधादयः ॥ ७ ॥ १ तनु विस्तारे | २ षणु दाने | ३ क्षणु हिंसायाम् । क्षिणु च । ५ ऋणु गतौ । ६ तृणु अदने । ७ घृणु दीप्तौ॥ तनादय उदात्ताः स्वरितेत उभयतीभाषाः ॥८ बनु याचने । ९ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥१० डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ इति उविकरणास्तनादयः ॥ ८ ॥ १ डुकीञ् द्रव्यविनिमये । २ श्रीञ् तर्पण कान्तौ च ३ श्रीञ् पाके । ४ मीञ् हिंसायाम् । ५ षिञ् बन्धने |६ स्कुञ् आमवणे | ७ युञ् बन्धने || क्यादयोऽनुदा- त्ता उभयतीभाषाः ॥ ८ क्रुञ् शब्दे । ९ दृञ् हिंसायाम् | १० पूञ् पवने । ११ लूञ् छेदने । १२ स्तृञ् आच्छादने । १३ कृञ् हिंसायाम् । १४ वृञ् वरणे | १५ धूञ् कम्पने || क्नुप्रभृतय उदात्ता उभयतीभाषाः ॥ १६ शॄ हिंसायाम्१७ पृ पा- लनपूरणयोः । १८ वृ वरणे । भरणे इत्येके ॥ १९ भृ भर्त्सने । २० मृ हिंसायाम् | २१ मा ढ विदारणे|२२जृ वयोहानौ|| झू इत्येके || धृ इत्यन्ये ॥ २३न नये |२४कृ हिंसायाम् |२५ ॠ गतौ २६ | गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता उदात्तेतः परस्मैपदिनः ॥ २७ ज्या वयोहानौ । २८ री गतिरेषणयोः । २९ ली श्लेषणे |३० ब्ली वरणे | ३१ प्ली गतैौ ॥ वृत् ॥ ३२ वी वरणे | ३३ श्री भये ॥ भरे इत्येके |३४ क्षीषू हिंसायाम्। ३५ज्ञा अवबो- धने । ३६ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः । ३७ वृङ् संभक्ती ॥ उदात्त आत्मनेपदी ॥ ३८ अन्य विमोचनप्रतिहर्षयोः | ३९ मन्थ विलोडने । ४० श्रन्थ ४१ ग्रन्थ संदर्भे | ४२ कुन्थ संश्लेषणे । संक्लेशे इत्येके | कुथ इ- ति दुर्गः ॥ ४३ मृद क्षोदे।४४ मृड च ॥ अयं सुखेऽपि ॥ ४५ गुघ रोषे । ४६ कुष नि- ष्कर्षे । ४७ क्षुभ संचलने । ४८ णभ ४९ तुभ हिंसायाम् | ५० किशू विवाधने । ५१ अश भोजने । ५२ उभ्रस उञ्छे । ५३ इष आभीक्ष्ण्ये | ५४ विष विप्रयोगे । ५५ पुष ५६ लष स्नेहनसेवनपूरणेषु । ५७ पुष पुष्टौ । ५८ मुष स्तेये । ५९ खच भूतप्रादुर्भावे ॥ वान्तोऽयमित्येके ॥ ६० हेट च ॥ श्रन्थादय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः ॥ ६१ ॥ ग्रह उपादाने || उदात्तः ॥ स्वरितेदुभयतोभाषः ।। इति श्राविकरणाः स्यादयः ९ ॥ १ चुर स्तेये । २ चिति स्मृत्याम् | ३ यत्रि संकोचे । ४ स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ ५ लक्ष दर्शनाङ्कनयोः । ६ कुद्रि अनृतभाषणे । ७ लड उपसेवायाम् | ८