पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४) धातुपाठः । कूड घनत्वे | १०३ कुड वाल्ये । १०४ पुड उत्सर्गे । १०५ घुट प्रतिघाते | १०६ तुड तोडने । १०७ थुड १०८ स्थुड संवरणे ॥ खुड छुड इत्येके || १०९ स्फुर ११० फुल संचलने || स्फुर स्फुरणे | स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ १११ स्फुड ११२ चुड ११३ ब्रुड संवरणे ॥ १३ क्रुड भृड ११४ निमज्जने इत्येके |॥ ब्रश्वादय उदात्ता उदात्ततः परस्मैभाषा: ॥ ११५ गुरी उद्यमने ॥ उदात्तोऽनुदात्ते- दात्मनेपदी || ११६ णू स्तवने । ११७धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ ध्रु·गतिस्थैर्ययोः ॥ ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे । उदात्त आत्मनेपदी || दीर्घान्त इति कैयादयः । हस्वान्त इति न्यासः ॥ वृत् ॥ १२१ पृङ् व्यायामे । १२२ मृङ् माणत्यागे ॥ अनुदात्तावात्मने- भाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे |१२६ क्षि निवासगत्योः ॥ रिय- त्यादयोऽनुदात्ताः परस्मैभाषाः ॥ २२७ षू मेरणे | १२८ कृ विक्षेपे । १२९ गृ निगरणे ॥ उदात्ताः परस्मैभाषा: ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने ॥ अनुदात्तावात्मनेभाषौ १३२॥ मच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १३३ सृज विसर्गे | १३४ टुमस्जो शुद्धौ । १३५ रुजो भङ्गे । १३६ भुजो कौटिल्ये | १३७ छुप स्पर्शे। १३८ रुश १३९ रिश हिंसायाम् १४० लिश गतौ । १४१ ॥ स्पृश संस्पर्शने | १४२ विच्छ गतौ । १४३ विश मवेशने | मृशं आमर्शने । १४५ णुद मेरणे । १४६ षद्ल विशरणगत्यवसादनेषु | १४७ शदूल शातने | पृच्छत्यादयोनुदात्ता उदात्तेतः परस्मैभाषाः । विच्छस्तुदात्तः ||१४८ मिल संगमने ॥ उदात्तः स्वरितेदुभय- तोभाषः ॥ १४९ ॥ मुच्ल मोक्षणे | १५० लुप्ल छेदने । १५१ विदूल लाभे । १५२ लिप उपदेहे । १५३ पिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभय तोभाषाः । विन्दतिस्तदात्तः ॥ १५४ कृती छेदने | उदात्त उदात्तत्परस्मैपदी ॥ १५५ खिद परिघाते | अनुदात्त उदात्तत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तत्परस्मैपदी । वृत् ॥ इति शविकरणास्तुदादयः ॥ ६ ॥ १ रुधिर् आवरणे । २ भिदिर विदारणे | ३ छिदिर द्वैधीकरणे । ४ रिचर् विरेच- ने । ५ विचिर् पृथग्भावे । ६ क्षुदिर् संपेषणे | ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ||८उद्धृदिर दीप्तिदेवनयोः । ९ उतृदिर हिंसानादरयोः ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १० कृती वेष्टने । उदात्त उदात्तेत्परस्मै- पदी ॥ ११ ञिइन्धी दीप्तौ ॥ उदात्तोनुदात्तेदात्मनेपदी ॥ १२ खिद दैन्ये ॥१३ विद विचारणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४ शिष्ऌ विशेषणे । १५ पिषूल संचूर्णने । १६ भञ्जो आमर्दने । १७ भुंज पालनाभ्यवहारयोः ॥ शिषाद- योऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १८ तृह १९ हिसि हिंसायाम् | २०उन्दी