पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादिगणः । (१३) २० तिक २१ तिग गतौ च । २२ षघ हिंसायाम् | २३ ञिधृषा मागल्भ्ये |२४ दम्भु दम्भने । २५ ऋषु वृद्धौ । २६ तृप मीणने इत्येके ॥ छन्दसि॥ २७ अहं व्याप्तौ । २८ दघ घातने पालने च । २९ चमु भक्षणे | ३० र ३१ क्षि ३२ चिरि ३३ जिरि ३४ दाश ३५ दृ हिंसायाम् || क्षिर् भाषायाम् इत्येके | ऋक्षीत्यजादिरेके | रेफवानित्यन्ये । वृत् | तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ । ॥ इति श्रुविकरणाः स्वादयः ॥ ५ ॥ १ तुद व्यथने | २ णुद प्रेरणे | ३ दिश अतिसर्जने | ४ भ्रस्ज पाके।५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तेत्परस्मैपदी ॥ ८ जुषी भीतिसेवनयोः । ९ ओविजी भयचलनयोः | १० ओलजी ११ ओलस्जी ब्रीडने || जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ।। १२ ओब्रुश्चू छेदने । १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उछी विवासे । १६ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिछ उत्क्लेशे । १८ जर्ज १९ चर्च २० झर्झ परिभाषणभर्त्सनयोः | २१ त्वच संवरणे | २२ ऋच स्तुतौ । २३ उव्ज आर्जवे | २४ उज्झ उत्सर्गे । २५ लुभ विमोहने | २६ रिफ कत्थनयुद्ध- निन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३२ तुफ ३२तुम्फ हिंसायाम् | ३३ दृ५३४ हम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके || ३५ ॠफ ३६ ऋम्फ हिंसायाम् । ३७ गुफ ३८ गुम्फ ग्रन्थे । ३९ उभ ४० उम्भ पूरणे । ४१ शुभ ४२ शुम्भ शोभायें | ४३ हृभी ग्रन्थे । ४४ वृती हिंसाग्रन्थनयोः । ४५ बिध विधाने |४६ जुड गतौ ॥ जुन इत्येके ॥ ४७ मृड सुखने । ४८ वृड च । ४९ पृण मीणने ५० वृण च । ५१ मृण हिंसायाम् | ५२ तुण कौटि- ल्ये | ५३ पुण कर्मणि शुभे । ५४ मुण प्रतिज्ञाने । ५५ कुण शब्दोपकरणयोः । ५६ शुन गतौ । ५७ गुण हिंसागतिकौटिल्येषु । ५८ घुण ५९ घूर्ण भ्रमणे । ६०पुर ऐश्वर्य दीप्त्योः । ६१ कुर शब्दे । ६२ खर छेदने । ६३ मुर संवेष्टने । ६४ क्षुर विलेखने । ६५ घुर भीमार्थशब्दयोः । ६६ पुर अग्रगमने । ६७ वृहू उद्यमने ॥ वृहु इत्यंन्ये ॥ ६८ वृहू ६९ स्तृहू ७० तुंहू हिंसार्था: /७१ इष इच्छायाम् । ७२ मिष स्पर्धायाम् । ७३ किल वैत्यकीडनयोः । ७४ तिल स्नेहे । ७५ चिल वसने । ७६ चल विल- सने । ७७ इल स्वमक्षेपणयोः । ७८ विल संवरणे । ७९ बिल भेदने । ८० णिल गहने । ८१ हिल भावकरणे | ८२ शिल ८३ षिल उच्छे । ८४ मिल श्लेषणे । ८५ लिख अक्षरविन्यासे | ८६ कुट कौटिल्ये | ८७ पुट संश्लेषणे | ८८ कुच संको- चने । ८९ गुज शब्दे । ९० गुड रक्षायाम् । ९९ डिप क्षेपे । ९२ छुर छेदने । ९३ स्फुट विकसने । ९४ मुट आक्षेपमर्दनयोः ॥ ९५ त्रुट छेदने । ९६ तुट कलहकर्मणि । ९७ चुट ९८ छुट छेदने ।९९ जुट वन्धने |१०० कुडं मदे | १०१ छुट संश्लेषणे | १०२ -