पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२ ) 'धातुपाठः । स्वरितेत उभयतोभाषा: || ६३ पद गतौ || ६४ खिद् दैन्ये |६५विद सत्तायाम्। ६६ बुध अवगमने | ६७ युध संमहारे । ६८ अनोरुध कामे । ६९ अण माणने ॥अन इत्येके ॥ ७० मन ज्ञाने । ७१ युज समाधौ |७२ सृज विसर्गे । ७३ लिन् अल्पीभावे । पदादयोऽनुदात्ता अनुदात्तेत आत्मनेभाषा: ||७४ राधोऽकर्मकाद्वृद्धावेव ॥७५ व्यध ताडने । ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुष मीतौ । ७९ दुप वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शक विभाषितो मर्षणे | ८२ विदा गात्रमक्षरणे |८३ कुध क्रोधे । ८४ क्षुध बुभुक्षायाम् | ८५ शुभ शौचे | ८६ षिधु संराद्ध || राधादयोऽतु- दात्ता उदात्तेतः परस्मैभाषा: ८७ रव हिंसासराध्योः १८८ णश अदर्शने | ८९ तृप मीणने । ९० हप हर्षमोहनयोः | ९९ गुह जिघांसायाम् |९२ मुह वैचित्ये | ९३ ष्णुह उद्गिरणे | ९४ ष्णिह मीतौ ॥ वृत्रधादय उदात्ता उदात्तेतः परस्मै- भाषाः ॥ ९५ शमु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे | ९८ श्रमु तपसि खेदे च । ९९भ्रम अनवस्थाने |१०० क्षमू सहने । १०१ क्कमु ग्लानौ । २०२ मदी हर्षे ॥ वृत् ॥ १०३ असु क्षेपणे । १०४ यसु प्रयत्ने ।१०५ जसु मोक्षणे । १०६ तसु उपक्षये । १०७ दसु च । १०८ वसु स्तम्भे । १०९ व्युष विभागे। व्युस इत्य- न्ये । युस इत्यपरे ॥ ११० प्लष दाहे । १११ विस प्रेरणे | ११२ कुस संश्लेषणे | ११३ बुस उत्सर्गे । ११४ मुस खण्डने । ११५ मसी परिणामे ॥ समी इत्येके ॥ ११६ ळु- ठ विलोडने | ११७ उच समवाये ११८ भृशु ११९ भ्रंशु अधःपतने | १२० वृश व रणे | १२१ कृश तनूकरणे |१२२ ञितृष पिपासायाम् । १२३हृष तुष्टौ। १२४रुष १२५ रिष हिंसायाम् ।१२६ डिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप व्याकुळत्वे| १२९ युषु १३० रुपु १३१ छुपु विमोहने । १३२ लुभ गायें | १३३ क्षुभ संचलने | १३४ णभ १३५ तुभ हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते ॥ १३६ किदु भा - द्रौभावे।१३७ ञिमिदा स्नेहने । १३८ ञिक्ष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ।। इति श्यन्विकरणा दिवादयः ॥ ४ ॥ १ षूञ् अभिषवे । २ षिञ् बन्धने | ३ शिञ् निशाने । ४. डुमिञ् प्रक्षेपणे १.५ चिञ् चयने |६ स्तृञ् आच्छादने । ७ कृञ् हिंसायाम् |८ वृञ् वरणे १९ धुञ् कम्पने ॥ धूञ् इत्येके || स्वादयोऽनुदात्ता उभयतो भाषा: ॥ वृञ् उदात्तः ॥ १० टुटु उ- पतापे । ११ हि गतौ वृद्धौ च । १२ पृ मीतौ | १३ || स्पृ मीतिपालनयोः ॥ मीतिचल- नयोः इत्यन्ये । स्मृ इत्येके ॥ १४ आपल व्याप्तौ । १५ शक्ल शक्तौ । १६. राघ १७ साध संसिद्धौ || दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषा: ॥ १८ अशू व्याप्तौ सं- घाते च । १९ ष्टिष आस्कन्द्रने ॥ अशिस्तिषी उदात्तावनुदात्तेतावात्मनेभाषौ ।। '