पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादिगणः । परस्मैभाषः ॥ ५ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः ॥ ६ माङ् माने शब्दे च । ७ ओहाङ्ग गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ ८ ओहाक् त्यागे || अनुदात्तः परस्मैपदी ॥ ९ हुदाञ् दाने ।१० हुधा धारणपोषणयोः। - ने इत्यप्येके || अनुदात्तावुभयतीभाषौ ॥ ११ णिजिर् शौचपोषणयोः । १२ विजिर् पृथग्भावे । १३ विष्ल व्याप्तौ ॥ णिजिरादयोऽनुदात्ताः स्वरितेत उभय- तोभाषाः ॥ १४ घृ क्षरणदीप्त्योः | १५ ह्रूं मसह्यंकरणे | १६ ऋ १७ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषा: ॥ १८ भस भर्त्सनदीप्त्योः || उदात्त उदात्ते- तू परस्मैपदी ॥ १९ कि ज्ञाने || अनुदात्तः परस्मैपदी ॥ २० तुर त्वरणे | २१ धिष शंब्दे| २२ धन धान्ये | २३जन जनने || तुरादय उदात्ता उदात्ततः परस्मै- भाषा: ॥ २४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषः । घृप्रभृतय एकादशच्छ- न्दसि । इयर्तिर्भाषायामपि ॥ ॥ इति श्लुविकरणा जुहोत्यादयः ॥ १ दिनु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वमकान्तिगतिषु । २ षिवुत- न्तुसंताने । ३ स्त्रिषु गतिशोषणयोः । ४ ठिवु निरसने ॥ ॥ ५ ष्णुसु अदने ॥ आदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ष्णूसु निरसने | ७ क्रुसु हरणदीप्त्योः । ८ व्युष दाहे । ९ लष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे | १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुथ परिवेष्टने । १५ क्षिप मेरणे । १६ पुष्प विकसने । १७ तिम १८ ष्टिम १९ ष्टीम आर्द्राभावे । २० ब्रीड चोदने लज्जायां च | २१ इष गतौ । २२ षह २३ षुह चक्यर्थे। २४ जुष् २५ झूषू बयोहानौ ॥ दिवादय उदात्ता उदात्तेत. परस्मैभाषाः । क्षिपिस्त्वनुदात्तः ॥ २६ ष माणिसवे | २७ दूङ् परितापे उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये | २९ डीङ् विहायसा गतौ । ३० धीङ् आ- धारे । ३१ मीडू हिंसायाम् । ३२ री श्रवणे | ३३ ली श्लेषणे | ३४ ब्रीडू वृणो- त्यर्थे । वृत् | स्वादय आदितः ॥ ३५ पीकू पाने । ३६ मा माने । ३७ ई गतौ । ३८ प्रीङ् मीततॊ॥दीङादय आत्मनेपदिनोऽनुदात्ताः । डीङ् तदात्तः॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि ॥ ४२ दो अवखण्डने || इय- तिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ||४३ जनी प्रादुर्भावे ॥४४ दीपी दीप्तौ॥४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसागत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः ॥ ५१ शूर हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा । ५४ वृतु बरणे । ५५ किश उपतापे । ५.६काश दीप्तौ ।५७ वाट शब्दे ॥ जन्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः। तपिस्त्वनुदात्तः ॥ ५८ मृष तितिक्षायाम् ।.५९ शुचिर् पूतीभावे । उदात्तौ स्वरितेतावुभयतोभाषौ ॥ ६० गह बन्धने । ६१ रञ्ज रागे । ६२ ॥ शप आक्रोशे || णहादयस्त्रयोऽनुदात्ताः ६