पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०) धातुंपाठः । १ अद भक्षणे । २ हन हिंसागत्योः | अनुदात्ताबुदात्ततो परस्मैपढ़िनौ ॥ ३ द्विष अमीतौ। ४ । दुह मपूरणे । ५ दिह उपचये । ६ लिह आस्वाद || द्विषादयोऽ-- नुदात्ता: स्वरितेत उभयतोभाषाः ॥ ७ चक्षिङ् व्यक्तायां वाचि दर्शनेपि ॥ अनुदात्तोऽनुदात्तेदात्मनेपदी ॥ ८ ईर गतौ कम्पने च । ९ ईढ स्तुतौ ।१० ईश ऐश्वर्ये । ११ आस उपवेशने | १२ आङःशासु इच्छायाम् | १३ वस आच्छादने । १४ कसि गतिशासनयोः । कस इत्येके | कश इत्यपि ॥ १५ णिसि चुम्बने । १६ णिजि शुद्धौ । १७ शिनि अव्यये शब्दे । १८ पिजि वर्णे | संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्येके। अव्यक्ते शब्दे इतीतरे । पूजि इत्येके ॥ १९ वृक्षी वर्जने ॥ वृनि इत्यन्ये || २० पूची संपर्चने || ईरादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २१ षूङ् माणिगर्भविमोचने ।२२ शी स्वप्ने || उदात्तावात्मनेभाषौ ॥ २३ यु मिश्रणेऽ- मिश्रणाच २४ रु शब्दे । २५णु स्तुतौ | २६ क्षु शब्दे | २७ क्ष्णु तेज | २८ ष्णु मस्र- वणे || युप्रभृतय उदात्ता उदात्तेतः परस्मैभाषा: ॥ २९ ऊर्णुञ् आच्छादने ॥ उदात्त उभयतोभाषः ॥ ३० द्यु अभिगमने | ३१ पु मसवैश्वर्ययोः | ३२ कुश- ब्दे | ३३ ष्टुञ् स्तुतौ ॥ह्युप्रभृतयोऽनुदात्ताः परस्मँभाषाः । स्तौतिस्तूभयतो- भाषः ॥ ३४ ब्रूञ् व्यक्तायां वाचि ॥ उदात्त उभयतोभाषः ॥ ३९ इण् गतौ । ३६ इङ् अध्ययने । ३७ इकू स्मरणे | ३८ वी गतिव्याप्तिमजनकान्त्य सनखादनेषु । ३९ या मापणे । ४० वा गतिगन्धनयोः । ४१ भा दीप्तौ । ४२ ष्णा शौचे । ४३ श्रा पाके । ४४ द्रा कुत्सायां गतौ |४५ प्सा भक्षणे । ४६ पा रक्षणे । ४७ रा दाने । ४८ ला आदाने || द्वावपि दाने इति चन्द्रः ॥ ४९ ॥ दापू लवने । ५० ख्या मकथने । ५१ मा पूरणे । ५२ मा माने | ५३ वच परिभाषणे ॥ इण्प्रभृतयोऽनुदात्ताः पर- स्मैभाषा: | इङ् त्वात्मनेपदी ॥ ५४ विद ज्ञाने । ५५ अस् भुवि । ५६ मृजूशु- द्धौ । ५७ रुदिर् अश्रुविमोचने || विदादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ५८ त्रिष्वप् शये ॥ उदात्तः परस्मैभाषः ॥ ५९ श्वस माणने । ६० अन च । ६१ नक्ष भक्षहसनयोः ॥ वृत् ॥ ६२ जागृ निद्राक्षये | ६३ दरिद्रा दुर्गतौ । ६४ चकासृ दीप्तौ । ६५ शासु अनुशिष्टौ ॥ इवसादय उदात्ता उदात्तेतः परस्मैभाषाः ||६६ दोधीङ् दीप्तिदेवनयोः । ६७ वेवीङ् वेतिना तुल्ये || उदात्तावात्मनेभाषौ ॥ ६८ घस ६९ सरित स्वमे । ७० वश कान्तौ ॥ षसादय उदात्ता उदात्तेतः परस्मै- भाषाः ॥ ७१ चर्करीतं च | ७२ हुडू अपनयने || अनुदात्ता आत्मनेभाषाः ।। ॥ इति लुग्विंकरणा अदादयः ॥ १ हु दानादनयोः । आदाने चेत्येके । २ ञिभी भये | ३ द्दी लज्जायाम् ॥ जुही- त्यादयोऽनुदात्ताः परस्मैभाषाः ॥ ४ पृ पालनपूरणयोः | पृ इत्येके । उदात्तः ·